SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्री अष्का सुमति यतना साधु दशवे. अ०४ ॥ ३८॥ | बोसिरसमि । सू०११। से भिक्खू बा इत्यादि सवजागरमाणे वत्ति पूर्ववदेव, से उदगं बेत्यादि, तपथा-उदकं वा अवश्यायं वा हिमं वा महिकां वा करकं वा हरतनुं वा शुद्धोदकं वा, तत्रोदकं-शिरापानीयं, अवश्याय:-त्रेहा, हिमं-स्त्यानोदकं, महिकाधूमरिका, करकः-कठिनोदकरूपः, हरतनुर्भुवमुद्भिद्य तृणाग्रादिषु भवति, शुद्धोदकं-अन्तरिक्षोदकं, तथोदकाद्रं वा कार्य उहकार्द्र वा वस्त्रं, उदकार्द्रता चेह गलद्विन्दुतुषाराधनन्तरोदितोदकमेदसन्मिश्रता, तथा सस्निग्धं वा कार्य, सस्निग्धं वा वस्त्रं, अत्र स्नेहनं स्निग्धमिति, सह निग्धेन वर्चत इति सखिग्धः, सस्निग्धता चेह विन्दुरहितानन्तरोदितोदकमेदसन्मिश्रता, एतत्किमित्याह-' नामुसेज 'त्ति-नामृषेत् न संस्पृशेत् नापीडयेन प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत् , तत्र सवदीपद्वा स्पर्शनमामर्षणं अतोऽन्यत्संस्पर्शनं, एवं सदीषद्वा पीडनमापीडनं अतोऽन्यत्प्रपीडनं, एवं सकृदीषद्वास्फोटनमास्फोटनमतोऽन्यत्प्रस्फोटनं, एवं सदीपद्वा तापनमातापनं विपरीतं प्रतापनं, एतत् स्वयं न कुर्यात् , तथाऽन्यमन्येन वा नामर्षयेत् न संस्पर्शयेत् नापीडयेत् न प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेन् नातापयेत् न प्रतापयेत् , तथाऽन्यं स्वत एवामृषन्तं वा संस्पृशन्तं वा आपीडयन्तं वा प्रपीडयन्तं वा आस्फोटयन्तं वा प्रस्फोटयन्तं वा आतापयन्तं वा प्रतापयन्तं वा न समनुजानीयादित्यादि पूर्ववत् । ११ । से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिया वा राओ वा ॥३८॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy