SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीसुमतिसाधु ० दशवे ० अ० ४ ॥ ३७ ॥ Jain Education Intern विलि (ले) खनं, घट्टनं - चालनं, मेदो विदारणं, एतत् स्वयं न कुर्यात्, तथाऽन्यमन्येन वा नालेखयेत्, न घट्टयेन भेदयेत्, तथाऽन्यं स्वत एव आलिखन्तं वा विलिखन्तं वा घट्टयन्तं वा भिन्दन्तं वा न समनुजानीयादित्यादि पूर्ववत् । १० । तथासे भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चकखायपात्रकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुते वा जागरमाणे वा से उदगं वा ओसं वा हिमं वा महियं वा करगं वा हरतणुगं वा सुद्धोदगं वा उदउलं वा कार्य उदउल्लं वा वत्थं ससिणिद्धं वा कार्य सिद्धिं वा वत्थं न आमुसिज्जा न संफुसिज्जा न आवीलिजा न पवीलिजा न अक्खोडिज्जा न पक्खोडिज्जा न आयाविज्जा न पयाविज्जा अन्नं न आमुसाविज्जा न संफुसाविज्जा न आवीलाविज्जा न पवीलाविज्जा न अक्खोडाविज्जा न पकूखोडाविज्जा न आयाविज्जा न पयाविज्जा अन्नं आमुतं वा संसंतं वा आवीलंतं वा पवीलंतं वा अक्खोडंतं वा पकखोडंतं वा आयावतं वा पयातं वा न समणुजाणेजा जावज्जीवाए तिविहं तिविहेणं मणणं वायाए कायेणं न करेमि न कारवेम करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं ४ For Private & Personal Use Only अष्काय यतना सू० ११ ॥ ३७ ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy