________________
सुमतिसाधु दशवै. अ०१
॥ अहम् ॥ श्रेष्ठि देवचन्द्रलालमाई-जैन-पुस्तकोद्धार-ग्रन्थाके
भगवच्छय्यंभवश्रुतकेवलिनियूढं श्रीमत्सुमतिसाघुसूरिणा भवविरहाङ्कितबृहट्टीकोद्धृतवृत्त्युपेतं
• अस्य शाखस्य प्रणेता
श्रीदशवेकालिकम्।
ऐं नमः ।। जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलखासविरहितखिलोकचिंतामणिवीरः ॥१॥ इहार्थतस्त( तोह )त्प्रणीतस्य सूत्रतो गणधरोपनिबद्धपूर्वगतोद्धतस्य शारीरमानसातिकटुकदुःखसन्तानविनाशहेतोः दश. वैकालिकाभिधानस्य शास्त्रस्यातिसूक्ष्ममहार्थगोचरस्य व्याख्या प्रस्तूयते, तत्र प्रस्तुतार्थप्रतिपादनार्थमेव धर्मस्य नमस्कार. द्वारेणाशेषविघ्नविनायकोपशांतये भगवान् शय्यंभवाचार्यों मावमंगलमाहधम्मो मंगलमुक्किएं, अहिंसा संजमो तवो। देवावि तं नमसंति, जस्स धम्मे सया मणो ॥१॥ जहा दुमस्स पुप्फेसु, भमरो आवियइ रसं । न य पुप्फ किलामेइ, सो य पीणेइ अप्पयं ॥ २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org