________________
सुमति
साघु०
श्री
दशवै०
॥ २८ ॥
Jain Education Intern
गाथाङ्कः
विषयः
४३२-४३५ विनयप्रकारः
४३६-४३८ विनीताविनीतयोः फलमुपसंहारध
अ० ९ उ० ३
४३९-४४५ आचार्यविनयस्य महिमा, सुभगाचारविधिश्च
४४६-४५३ सुभगाचारमर्यादा
अ० ९ उ० ४
सू. १६, स्वमाधिस्थानकथनोपक्रमः, गा. ४५४ समाधिस्थानभेदाच
पृष्ठं
(१७१
११७२
१७३
१८०
१७५
१७७
१७८
(१८०
१८७
| १८१ ११८२
पंक्तिः | गाथाङ्कः
६-१३ सू. १७५ सा. ४५५
१-८
२-१२
३ १-२
८ तः
१-९
४-१३
१
विषयः विनयसमाधिभेदाः
सू. १८, } श्रुतसमाधिभेदाः गा. ४५६८
सू. १९, तपः समाधिभेदाः
गा. ४५७/
ך
सू. २०, | आचार समाधिभेदा: मा. ४५८- अध्ययनोपसंहारश्च
४६०
अ० १०, समिक्षुः दशमाध्ययनोपक्रमः
४६१-४८१ समग्रेऽध्ययने संयममादा
वर्णनम्
For Private & Personal Use Only
पृष्ठं पंक्ति:
१८२ १८३ १८३ १८४ १
५-१३ १-२ ७- १३
१८४ १८५
also
६-१३ १
१८६ १-१४
१९६
१८७
२-४
(१८७
विषयालु
क्रमः
॥ २५ ॥
www.jainelibrary.org