SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सुमति विषयानु क्रमः साधु श्री दशः ॥२७॥ गाथाः विषयः पृष्ठं पंक्तिः | गाथाङ्कः विषयः पृष्ठं पंक्तिः ३८५-३९४ अकरणीयनिषेधः, ब्रह्मचर्य अ०९,उ०२ १७३ रक्षोपदेशः, विषयतृष्णावारणम् १५५ १-३ ४१६-११७ विनयमहिमा (१६५ १३ ३९५-३९८ निष्क्रमणश्रद्धारक्षोपदेशः, (१५५ १२ तः 1१६६ १-७ आचारफलकथनम् ११५७१ ४१८-४१९ अविनीतदोषाः अ०९ विनयसमाधिः, उ०१ १६५ 1१६७१-४ नवमाध्ययनोपक्रमः १५७ ३-६ | ४२०-४२१ विनीताविनीवदृष्टान्तः १६७ -१३ ३९९ विनयभावस्य दुरन्तता (१५७ ९-१३ / १२२-४२४ दृष्टान्तोपनयेन विनीता1१५८ १-४ विनीतशिष्ययोः लाभहानि| ४००-४०८ गुर्वाशातनाया विविधोपमा- १५९ ११वः प्रदर्शनम् १६८ ४-११ भिर्विरसतानिरूपणम् . १६२ १-४ | १२५-४२६ देवोपमया विनयाविनयफलम् १६९ २-७ ४०९-११५ गुरुविनयोपदेशः (१६३ ८तः ४२७-१३१ लौकिकविनयनिदर्शनेन लोको-1१७० १-१४ ११६५ -- चरविनयफलस्वरूपम् 1१७१ १ ॥२७॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy