SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ सुमतिसाघु० पृष्ठ गाथाङ्कः विषयः जीवनिकायशस्त्रनिर्वचनम् सू० २ षड्जीवनिकायवधविरतिस्वरूपम् श्री दशव० ॥२३॥ सू० ३ प्रथममहाव्रतस्वरूपम् س सू० ४ द्वितीयमहाव्रतस्वरूपम् सू० ५ तृतीयमहाव्रतस्वरूपम् सू० ६ चतुर्थमहाव्रतस्वरूपम् सू० ७ पञ्चममहाव्रतस्वरूपम् सू०८-९ षष्ठव्रतस्वरूपम् महाव्रतवर्णनोपसंहार: सू०१० पृथ्वीकाययतना पृष्ठं पंक्तिः | गाथाङ्कः विषयः पृष्ठं पंक्तिःविषयानु१२४ १०-१४ | सू० ११ अप्काययतना ३८ २-१२ क्रमः १२५ १-३ सू०१२ तेजस्काययतना ३९ ७-१२ २८ १-१४ १२९ १-४ | सू० १३ वायुकाययतना ९-१२ २९ ११-१३ सू०१४ वनस्पतिकाययतना | सू०१५ त्रसकाययतना २-९ ३२ ३-७ ३३ २-४ ३२-४० अयतनापरिहारोपदेशः 1४५ १-८ ३४ १०-१३ ४१-४४ संयमस्य ज्ञानमूलकत्वोपदेशः ३५ १-६४६-५६ जीवाजीवपरिज्ञानस्य यथोचरं यावत् मोक्षाच्यफळप्रापकत्वनिर्देशः ४८ १-१४ 1३७ १-२ | (४९१-७ ॥२३॥ سه Jain Education Inteman For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy