SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ मुमति साधु श्री गाथाङ्कः विषयः अ० ३ क्षुल्लकाचारकथा तृतीयाध्ययनोपक्रमः १७ । संयमिनामनाचरितकथनोपक्रमः १८-२५ अनाचरितत्रिपश्चाशतीनामोल्लेखः दशः २२॥ २६ साधूनामनाचरितपरिहारोपदेशः २७ साधुस्वरूपम् ބު ބުބުބް पंक्तिः | गाथाङ्कः विषयः पृष्ठं पंक्तिःविषयानु'सुयं मे०' पदव्याख्या (२०१०-१२ क्रमः १२१ १-४ १२ ६-१२ एकान्तक्षणिकवादापोहः २१ ४-६ गुणवच्छिष्यप्रशंसा धर्मदेशकाईतानिर्वचनम् . २१ ९-११ गणधरास्मागमसिद्धिः, अनादिसिद्धमत. १२-१३ निरासश्च २१ १२-१४ गुरुकुलवासमहत्त्वा २२ १-२ ९-१२ विनयप्रशंसा २२ ३-५ | सू० १ षड्जीवनिकायकथनोपक्रमः (२२ ६-१४ २३ १-५ षड्जीवनिकायस्वरूपं तभेदप्रभेदाच २३ ६ तः १२७ १२ पर्यन्तम् ॥२२॥ २८ साधुचर्या २९ साधूनां ध्येयम् ३०-३१ बाचारपरिपालनफलम् अ० ४ षड्जीवनिकायिका चतुर्थाध्ययनोपक्रमः Educantem For Private Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy