SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ सुमति० साधु श्रीदशवै० अ०९, उ०३ विनीतस्य | पूजाईत्वम् | गा.४५१: ४५३ ॥१७८॥ जे माणिया सययं माणयांत, जत्तेण कन्नं च निवेसयंति । ते माणए माणरिहे तवस्सी, जिइंदिए सच्चरए स पुजो ॥ ४५१ ॥ तेसिं गुरूणं गुणसागराणं, सोच्चाण मेहावि सुभासियाई। चरे मुणी पंचरए तिगुत्तो, चउकसायावगए स पुज्जो ॥ ४५२ ॥ गुरुमिह सययं पडियरिय मुणी, जिणव(म)यनिउणे अभिगमकुसले। धुणिय रयमलं पुरेकडं, भासुरमउलं गई वइ ॥ ४५३ ॥ ति बेमि ॥ विणयसमाहीए तइओ उद्देसो समत्तो ९-३॥ किंच-समावयंतेति समापतन्त-एकीभावेनाभिमुखं पतन्तः, क इत्याह-वचनाभिघाताः-खरादिवचनप्रहाराः |कर्णगताः सन्तः प्रायोऽनादिभवाम्यासाद्दौर्मनस्य-दुष्टमनोभावं जनयन्ति प्राणिनां, एवंभूतान् वचनाभिघातान् | धर्म इतिकृत्वा सामायिकपरिणामापन्नो, न त्वशत्यादिना, परमानशूरः-दानसंग्रामशूरापेक्षया प्रधानः शूरः जिते. न्द्रियः सन् यः सहते न तु तैर्विकारं उपदर्शयति स पूज्य इति ॥ ४४६ ॥ तथा अवण्णत्ति, अवर्णवादं-अश्लाघावादं च पराङ्मुखस्य पृष्ठत इत्यर्थः, प्रत्यक्षतश्च-प्रत्यक्षस्य च प्रत्यनीकां अपकारिणी चौरस्त्वमित्यादिरूपां भाषां तथा ॥ १७८ ॥ Jain Education Intematona For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy