________________
सुमति०
साधु श्रीदशवै० अ०९, उ०३
विनीतस्य | पूजाईत्वम् | गा.४५१: ४५३
॥१७८॥
जे माणिया सययं माणयांत, जत्तेण कन्नं च निवेसयंति । ते माणए माणरिहे तवस्सी, जिइंदिए सच्चरए स पुजो ॥ ४५१ ॥ तेसिं गुरूणं गुणसागराणं, सोच्चाण मेहावि सुभासियाई। चरे मुणी पंचरए तिगुत्तो, चउकसायावगए स पुज्जो ॥ ४५२ ॥ गुरुमिह सययं पडियरिय मुणी, जिणव(म)यनिउणे अभिगमकुसले। धुणिय रयमलं पुरेकडं, भासुरमउलं गई वइ ॥ ४५३ ॥ ति बेमि ॥
विणयसमाहीए तइओ उद्देसो समत्तो ९-३॥ किंच-समावयंतेति समापतन्त-एकीभावेनाभिमुखं पतन्तः, क इत्याह-वचनाभिघाताः-खरादिवचनप्रहाराः |कर्णगताः सन्तः प्रायोऽनादिभवाम्यासाद्दौर्मनस्य-दुष्टमनोभावं जनयन्ति प्राणिनां, एवंभूतान् वचनाभिघातान् | धर्म इतिकृत्वा सामायिकपरिणामापन्नो, न त्वशत्यादिना, परमानशूरः-दानसंग्रामशूरापेक्षया प्रधानः शूरः जिते. न्द्रियः सन् यः सहते न तु तैर्विकारं उपदर्शयति स पूज्य इति ॥ ४४६ ॥ तथा अवण्णत्ति, अवर्णवादं-अश्लाघावादं च पराङ्मुखस्य पृष्ठत इत्यर्थः, प्रत्यक्षतश्च-प्रत्यक्षस्य च प्रत्यनीकां अपकारिणी चौरस्त्वमित्यादिरूपां भाषां तथा
॥ १७८ ॥
Jain Education Intematona
For Private & Personel Use Only
www.jainelibrary.org