SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ विनयाविनय गा. ४२५ सुमति- तहेव अविणीयप्पा, लोगंमि नरनारिओ । दीसंति दुहमेहता, छाया विगलितेंदिया ॥ ४२२ ॥ साधु दंडसत्थापरिज्जुण्णा, असब्भवयणेहि य । कलणाविवन्नच्छंदा, खुप्पिवासाइपरिगया ॥ ४२३॥ भीदशवैः अ०९, तहेव सुविणीयप्पा, लोगंसि नरनारिओ। दीसंति सुहमेहंता, इढेि पत्ता महायसा ॥ ४२४ ॥ ___एतदेव विनयाविनयफलं मनुष्यानधिकृत्याह-तहेवत्ति, तथैव तिर्यश्च इव अविनीतात्मान इति पूर्ववत् । लोकेऽस्मिन्-मनुष्यलोके, नरनार्य इति प्रकटार्थ दृश्यन्ते दुःखमेधमाना इति पूर्ववत् , छारा(ताः)-कसघातव्रणाङ्कित. ॥१६॥d शरीराः, विगलितेन्द्रियाः-अपनीतनासिकादीन्द्रियाः पारदारिकादय इति ।। ४२२ ॥ तथा दंडत्ति, दण्डा-वेत्रदण्डादयः शस्त्राणि-खगादीनि ताभ्यां परिजीर्णाः-समन्ततो दुर्बलभावमापादिताः, तथा असभ्यवचनैश्च-खरकर्कशादिभिः परिजीर्णाः, त एवंभृताः सन्तः सतां करुणाहेतुत्वात् करुणा-दीना व्यापन्नाच्छन्दसा-परायत्ततया अपेतस्वाभिप्रायाः, क्षुधा-बुभुक्षया पिपासया-तृषा परिगता-व्याप्ता अन्नादिनिरोधस्तोकदानाम्यामिति । एवं इह लोके प्रागविनयोपात्तकर्मानुभावत एवंभूताः परलोके तु कुशलाप्रवृत्तेः दुःखिततरा विज्ञायन्त इति ॥ ४२३ ॥ विनयफलमाह-तहेवत्ति, तथैव विनीततियंच इव सुविनीतात्मानो लोकेऽस्मिन्नरनार्य इति पूर्ववत् । दृश्यन्ते सुखमेधमानाः शुद्धि प्राप्ता महायशस इति पूर्ववत् , नवरं स्वाराधितनृपगुरुजना उभयलोकसाफल्यकारिण एत इति ॥ ४२४ ॥ तहेव अविणीयप्पा, देवा जक्खा य गुज्झगा। दीसंति दुहमहंता, आभिओगमुवट्रिया ॥४२५॥ ॥१६॥ Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy