SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु० श्रीदशवै० अ० ९, उ० १ ॥ १५८ ॥ Jain Education Internat चिनयं न शिक्षते, अन्ये तु पठन्ति - गुरोः सकाशे बिनये न तिष्ठति - विनये न वर्त्तते, विनयं नासेवत इत्यर्थः । इह च स एव तु स्तंभादिर्विनय शिक्षाविनहेतुस्तस्य जडमतेः, अभूतिभाव इति-अभूतेर्भावोऽभूतिभावः, असंपद्भाव इत्यर्थः, किमत्वाह-वधा भवति - गुणलक्षणभावप्राणविनाशाय भवति, दृष्टान्तमाह-फलमिव कीचकस्य कीचको वंशस्तस्य यथा फलं वधाय भवति सति तस्मिंस्तस्य विनाशात्तद्वदिति ।। ३९९ ॥ जे आवि मंदित्ति गुरुं विज्ञत्ता, डहरे इमे अप्पसुअत्ति नच्चा । हीलंति मिच्छं पडिवजमाणा, करंति आसायण ते गुरूणं ॥ ४०० ॥ पई मंदावि हवंति एगे, डहरावि अ जे सुअबुद्धोववेआ । आयारमंतो गुणसुट्ठिअप्पा, जे हीलिआ सिहिरिव भास कुज्जा ॥ ४०९ ॥ जे आवि नागं हरति नच्चा, आसायए से अहिआय होइ । एवायरिअपि हु हीलयंतो, निअच्छई जाइपहं खु मंदो ॥ ४०२ ॥ आसीविसो वावि परं सुरुट्टो, किं जीवनासाउ परं नु कुज्जा ? । आयरिअपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुकूखो ॥ ४०३ ॥ For Private & Personal Use Only गुर्वाशातनादोषः गा. ४०० ४०३ ॥ १५८ ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy