________________
सुमतिसाधु० श्रीदशवै०
अ० ९,
उ० १
॥ १५८ ॥
Jain Education Internat
चिनयं न शिक्षते, अन्ये तु पठन्ति - गुरोः सकाशे बिनये न तिष्ठति - विनये न वर्त्तते, विनयं नासेवत इत्यर्थः । इह च स एव तु स्तंभादिर्विनय शिक्षाविनहेतुस्तस्य जडमतेः, अभूतिभाव इति-अभूतेर्भावोऽभूतिभावः, असंपद्भाव इत्यर्थः, किमत्वाह-वधा भवति - गुणलक्षणभावप्राणविनाशाय भवति, दृष्टान्तमाह-फलमिव कीचकस्य कीचको वंशस्तस्य यथा फलं वधाय भवति सति तस्मिंस्तस्य विनाशात्तद्वदिति ।। ३९९ ॥
जे आवि मंदित्ति गुरुं विज्ञत्ता, डहरे इमे अप्पसुअत्ति नच्चा ।
हीलंति मिच्छं पडिवजमाणा, करंति आसायण ते गुरूणं ॥ ४०० ॥ पई मंदावि हवंति एगे, डहरावि अ जे सुअबुद्धोववेआ । आयारमंतो गुणसुट्ठिअप्पा, जे हीलिआ सिहिरिव भास कुज्जा ॥ ४०९ ॥ जे आवि नागं हरति नच्चा, आसायए से अहिआय होइ । एवायरिअपि हु हीलयंतो, निअच्छई जाइपहं खु मंदो ॥ ४०२ ॥ आसीविसो वावि परं सुरुट्टो, किं जीवनासाउ परं नु कुज्जा ? । आयरिअपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुकूखो ॥ ४०३ ॥
For Private & Personal Use Only
गुर्वाशातनादोषः
गा. ४००
४०३
॥ १५८ ॥
www.jainelibrary.org