________________
॥४९॥
यतः-इष्टे नष्टे सुखे भ्रष्टे, कष्टे निकटवर्तिनि । अमूढमनसा युक्तं, वैराग्याभरणं तपः ॥ ७९ ॥ नानाविधलसल्लब्धिलतामण्डलमण्डपः । कल्याणकुमुदारामचन्द्रचन्द्रातपस्तपः ॥ ८॥ तपः सकललक्ष्मीणां, नियन्त्रणमशृङ्खलम् । दुरितप्रेतभूतानां, रक्षामन्त्री निरक्षरः ॥ ८१ ॥ अथोपवासत्रितयं, तथैव विधिना कृतम् । ततस्तस्य तपःसत्त्वात्, यक्षिणी कम्पितासना ॥ ८२ ॥ प्रत्यक्षीभूय तं प्रोचे किमेतद्वत्स ! साहसम् ? । तपसा तव तुष्टाऽहं, मनोऽभीष्टं वरं वृणु ॥ ८३ ॥ तेनोक्तं देवि! देहि त्वं, धर्मदत्तप्रियां मम। ततो दत्ता तया सा स्त्री, सर्व सिध्यति सत्त्वतः ॥ ८४ ॥ धर्मदत्तं समाहृय, कुमारेणार्पिता प्रिया। प्रोक्तं चैषाऽभवद्भार्या, पूर्वप्रोक्ता भवेन्नवा ? ॥ ८५॥ दृष्ट्वा दिव्यदुकूलैश्चाभरणभूषितां प्रियाम् । भवत्येवेति स प्रोक्त्वा, नितान्तं मुमुदे हृदि ॥ १६ ॥ पुनर्भूपसुतोऽवादीत्, हे सखे ! धर्मदत्तक । अग्रे चल यथा स्वर्णनरं निष्कास्य ते ददे ॥ ८७ ॥ गत्वा तत्र स्मशानेऽथ, खनित्वा तेन भृतलम् । निष्कासित सः देदीप्यमानः काञ्चनपूरुषः ॥ ८८॥ कथितं च मयैवायं, गृहीत्वा वह्निकुण्डतः। निक्षिप्तो भूमिमध्ये प्राग्, गृहाण तव पूरुषम् ॥ ८९ ॥
॥४९॥
Jain Educaton
Bhanal
For Private Personel Use Only
Marjainelibrary.org