SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ॥४५॥ धर्म नीतौ रामनिभो युधिष्ठिरसमः सत्ये श्रियाश्रीपतिः स्वीये सत्यपि पक्षपातसुभगः स्वामी यथार्थो भवेत्५५/ महा. इति श्रीवीरदेशनायां श्रीधर्मकल्पद्रुमे मुख्यचतुःशाखिके प्रथमदानशाखायां धर्मदत्तकथासंयुते श्रीचन्द्रयशानृपाख्याने द्वितीयः पल्लवः समाप्तः ॥२॥५५॥ इन्दुःप्रीणकतां प्रतापमरुणो गाम्भीर्यमम्भोनिधिस्तुगत्वं कनकाचलो हिमगिरिःशैत्यं स्वतेजोऽनला। ऐश्वर्यं धनदः शमञ्च ऋषयः सर्वसहत्वं धरा, सर्वे माङ्गलिक व्यधुर्निजनिजं यस्मै स जीयानृपः ॥१॥ इत्याशिषं ददद्धर्मदत्तोऽथ नृपति प्रति । पुनरूचे मम स्वामिन् ! दीयते किञ्चिदुत्तरम् ॥ २॥ राजोचे भो महाभागोपायः कोऽपि न दृश्यते । न जानीमो वयं केन, गृहीतः कानको नरः ? ॥३॥ ततः किमुत्तरं दद्मः १ परं मे वचनं शृणु । लक्षं स्वर्णस्य कोटिं वा, याचस्व त्वं निजेच्छया ॥ ४॥ यथा तद्दाप्यते कोशात्सन्तोषस्तव जायते । ममापि न भवेत्पश्चादपकीर्तिः कदाऽप्यहो ॥५॥ पश्चादपि कदा कुत्र, ज्ञास्यामि स्वर्णपूरुषम् । तुभ्यमेवापयिष्यामि, करिष्ये स्वस्थतां तव ॥६॥ कककरू00440604.00000000000 ॥४॥ Jain Education For Private & Personel Use Only w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy