SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पूर्व पितृवियोगश्च, पश्चात्सागरपातनम् ॥ प्रियावियोग एतत्तु, किं त्वया विदधेऽधुना ? ॥४७॥ यतः-अघटितं घटनां नयति ध्रुवं, सुघटितं क्षणभङ्गरताकुलम् । जगदिदं कुरुते सचराचरं, विधिरहो बलवानिति मे मतिः ॥ ४८॥ विलपन्निति दुःखात्स, पुनरेवमचिन्तयत् । सुषिता दुःखिता ये च, तेषां वै पार्थिवो गतिः॥ १९ ॥ दुर्बलस्य बलं राजाऽतस्तं विज्ञापयाम्यहम् । अन्यथा कार्यसिद्धि में, भविष्यति कदापि न ॥ ८५०॥ यशोधवलराजानं, प्रत्यूचे धर्मदत्तकः । इति ध्यात्वा समुत्थाय, राजन् ! पार्श्वे तवागतः ॥ ५१ ॥ राजन्नत्रैव वास्तव्यः; श्रीपतिश्रेष्ठिनः सुतः । धर्मदत्तः सोऽहमेव, रावार्थमेष आगतः ॥ १२॥ मत्कथा स्वर्णमुर्तेश्चोत्पत्तिस्ते कथिता मया । पञ्चमो लोकपालस्त्वं, यथा रुचिस्तथा कुरु ॥ ५३ ॥ यतः-दुष्टस्य दण्डः स्वजनस्य पूजा, न्यायेन कोशस्य च संप्रवृद्धिः। अपक्षपातोऽर्थिषु राष्ट्ररक्षा, पञ्चैव यज्ञाः कथिता नृपाणाम् ॥ ५४ ॥ शत्रूणां तपनः सदैव सुहृदामानन्दनश्चन्द्रवत्, पात्रापात्रपरीक्षणे सुरगुरुर्दानेषु कर्णोपमः । Jain Education a l For Private & Personel Use Only O w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy