________________
यतः-बुधजने विहिता च दरिद्रता, बत कृता च जरा वनिताजने ।
हतधवा सुनवा च कुलाङ्गना, विधिरहो बलवानिति मे मतिः॥ ७९० ॥ इत्यादि प्रलपन्नेष, स्वगृहं प्रति निर्ययौ । ततश्चन्द्रपुरं प्राप्य, प्रवेशेऽचिन्तयत्पुनः ॥ ११ ॥ हा मूढ ! धर्मदत्त त्वं, अनात्मज्ञ ! क्व यासि रे । निद्रव्यो भनपोतोऽहं, कथं यामि निजे गृहे? ॥९२॥ स्वजनानामभाग्योऽहं, दर्शयामि कथं मुखम् ? । दुर्जनाः सधनाः सर्वे, हसिष्यन्ति मुहुर्मुहुः ॥ ९३ ॥
यतः-वरं वनं व्याघ्रभुजङ्गन्सेवितं, द्रुमालये पुष्पफलाम्बुभोजनम् ।
भिक्षाशनं वा विषभक्षणं वरं, न बन्धुमध्ये धनहीनजीवितम् ॥ ९४ ॥ यतः-कपिकुलनखमुखविदलिततस्तलपतितानि भोजनं प्रवरम् ।
न पुनर्धनमदगर्वितभूभङ्गविकारिणी दृष्टिः ॥ ९५ ॥ विचिन्त्येवमसौ पश्चाद्वलितोऽगाइनान्तरे । तत्र वारिफलाहारं, कुर्वस्तस्थौ मृगेन्द्रवत् ॥ ९६ ॥ भ्रमन्नन्येचुरेकेन, दृष्टः पृष्टश्च योगिना । दृश्यसेऽहो सचिन्तस्त्वं, चिन्तां ते वद मेऽग्रतः॥ ९७॥
Jan Educati
or www.jainelibrary.org
For Private Personal Use Only
onal