________________
॥४॥
यावत्सा नोत्तरं दत्ते, धर्मदत्तेन तावता । निरीक्षितं मुखं तस्या, दृष्टं किञ्चिन्न संस्तरे॥७८० ॥ चिन्तितं देहचिन्तायै, नूनं पूर्वोत्थिता गता । क्षणमात्रं पुनः स्थित्वा, शब्दमुच्चैश्चकार सः ॥ ८१ ॥ आगच्छागच्छ हे कान्ते ! वेगेन पथि गम्यते । न कोऽप्यागात्तदोत्थाय, सोऽपश्यत्सर्वतः पदान् ॥२॥ पदं न दृश्यते लग्नं, ततोऽसौ विविधार्त्तितः।भ्रान्त्वाभ्रान्त्वा वने श्रान्तः, क्वापि लब्धा न सा परम्॥८॥ ततश्चित्तभ्रमो जातः, सोऽजल्पन्मुक्तचेतनः । हे हंसकेकिसारङ्गाः! सारङ्गाक्षी प्रिया क्व मे?॥ ८४ ॥ चम्पकाशोकनिम्बाम्रशालिपिष्पलपादपाः । गच्छन्ती मे प्रिया दृष्टा, शुद्धिं कथयत द्रुतम् ॥ ८५ ॥ इति जल्पन् पुनर्भ्रान्त्वा, सोऽगमत् शयनस्थितौ । एवं ग्राथलवद्याति, प्रत्यायाति वदन्निति ॥ ८६ ॥ यतः-किङ्करोमि क गच्छामि ! रामो नास्ति महीतले। प्रियाविरहजं दुःखं, नान्यो जानाति मानवः॥८॥ गाथा-ए संसार असारडउ, आशाबन्धणि जाइ । अनेरडइ करि सूईयइ, अनेरडइ विहाइ॥ ८८॥
यतः-यन्मनोरथशतैरगोचरो, यत्स्पृशन्ति न गिरः कवेरपि ।।
स्वप्नवृत्तिरपि यत्र दुर्लभा, लीलयैव विदधाति तद्विधिः ॥ ८९ ॥
॥४१॥
JainEducationalitiona
For Private Personal Use Only
W
inelibrary.org