________________
॥४०॥
येषां यान्ति दिनानि जन्म सफलं तेषां सुपुण्यात्मनाम् ॥ ६६ ॥ न येषां धर्मार्थं भवति धनलाभःकिल नृणां, न ये दुःखार्तेषु प्रकृतिकरुणाव्याकुलधियः । न वा यैरात्मार्थः सुचरितविधानैर्विरचितो, न तेषां जन्मेदं जननशतलाभोऽपि विफलः ॥१७॥ काव्यम्-प्रत्त्यूषे प्रतिमा जिनस्य कलशः पूर्णो जलेरुज्जवलैः,
पुष्पस्रपरिधाप्रदीपकलिकानैवेद्यमारात्रिकैः ।।
भद्रं स्वस्ति नमो नमो जयजयेत्युच्चैर्वचांसि स्थितै,
__रित्येते शकुना भवन्ति भविनां गेहे वसन्त्याः श्रियः ॥ ६८॥ यतः-मानुषत्वेऽपि संप्राप्ते, केचिन्निष्फलजन्मकाः दीपोत्सवे कृता द्वारि, च्छगणस्येव पुत्रकाः ॥६९॥ न देवायतनं किञ्चिन्न चात्र मुनिदर्शनम् । सज्जनस्य च योगो नानार्यवजीव्यतेऽधुना ॥ ७७० ॥
गाथा-जत्थ न दीसन्ति जिणा, नय भवणं नेव सङ्घमुहकमलं ।
नय सुबइ जिणवयणं, किंन्ताए अत्यभूमीए ? ॥ ७१॥
॥४०॥
lain Educ
a
tional
For Private Personel Use Only
www.jainelibrary.org