SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ॥४०॥ येषां यान्ति दिनानि जन्म सफलं तेषां सुपुण्यात्मनाम् ॥ ६६ ॥ न येषां धर्मार्थं भवति धनलाभःकिल नृणां, न ये दुःखार्तेषु प्रकृतिकरुणाव्याकुलधियः । न वा यैरात्मार्थः सुचरितविधानैर्विरचितो, न तेषां जन्मेदं जननशतलाभोऽपि विफलः ॥१७॥ काव्यम्-प्रत्त्यूषे प्रतिमा जिनस्य कलशः पूर्णो जलेरुज्जवलैः, पुष्पस्रपरिधाप्रदीपकलिकानैवेद्यमारात्रिकैः ।। भद्रं स्वस्ति नमो नमो जयजयेत्युच्चैर्वचांसि स्थितै, __रित्येते शकुना भवन्ति भविनां गेहे वसन्त्याः श्रियः ॥ ६८॥ यतः-मानुषत्वेऽपि संप्राप्ते, केचिन्निष्फलजन्मकाः दीपोत्सवे कृता द्वारि, च्छगणस्येव पुत्रकाः ॥६९॥ न देवायतनं किञ्चिन्न चात्र मुनिदर्शनम् । सज्जनस्य च योगो नानार्यवजीव्यतेऽधुना ॥ ७७० ॥ गाथा-जत्थ न दीसन्ति जिणा, नय भवणं नेव सङ्घमुहकमलं । नय सुबइ जिणवयणं, किंन्ताए अत्यभूमीए ? ॥ ७१॥ ॥४०॥ lain Educ a tional For Private Personel Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy