SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ܐ देवतार्चनवेलायां, प्रस्तावं प्राप्य सत्त्ववान् । स्थित्वा रक्षसपृष्ठौ द्राक्, कुमारः खड्गमग्रहीत् ॥ ७५० ॥ महा. ॥३९॥ गृहीत्वासि दृढं मुष्टो, भूत्वाऽग्रे हक्कितः सुरः । रे राक्षस ! दुराचार, रुष्टो देवस्तवाधुना ॥ ५१ ॥ श्रुत्वैवं यावदुत्तस्थौ, स कोपाकुललोचनः । तावत् द्राग् धर्मदत्तेन, हतश्च हस्तलाघवात् ॥५२॥ तितो धनवती तस्य, भुजं पुष्पैरपूजयत् । स्वपतेः कुशलं वीक्ष्य, प्रमोदश्च दधौ हृदि ॥ ५३॥ तो निःशङ्कग वने तत्र, द्राक्षाम्रकदलीफलैः । कृताहारौ सुखेनैव, युग्मिवत्संस्थितौ तदा ॥ ५४ ॥ राज्यतुल्यं वनमपि, स्वेच्छादिकसुखे भवेत् । विरहाद्यसुखे राज्यं, दुस्सहं काननादपि ॥ १६ ॥ तथा मिथः कथागाथाकाव्यप्रहेलिकादिभिः। कुर्वन्तौ कौतुकं कालं, तावगमयतां मुदा ॥ ५६ ॥ धर्मदत्त उवाच अपूर्वोऽयं मया दृष्टः, कान्ते कमललोचने!। मध्ये शोर्यदि जानासि, तदाऽहं तव सेवकः ॥ ५७ ॥ क्षणं विमृश्य नायूंचे, हुं ज्ञातं खामिनोदितम् । पतिरूचे कथं ? साऽऽह, अशोक इति कथ्यते ॥५८॥ l Jain Educat ww.jainelibrary.org For Private Personal Use Only i onal
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy