SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ इत्युक्ते धर्मदत्तोऽपि, स्मित्वाऽवादीद्वरानने ! । मम स्थानादिकं सर्वं, त्वयैवोक्तं समासतः ॥ ३९ ॥ स्वरूपं सकलं तस्या, धर्मदत्तेन भाषितम् । अथ तस्या भुजो वामः, स्फुरितः प्रीतिहेतवे ॥७४० ॥ अङ्गस्य चेष्टया ज्ञातं, तयाऽसौ धर्मदत्तकः । हृदीति निश्चयं कृत्वा, दध्यौ लज्जाभरं च सा ॥ ११ ॥ प्रीत्या वाचं तदोवाच, कुमारं प्रति कन्यका । सानुकूलेन देवेन, चक्रे सङ्गम आवयोः॥४२॥ । अहो क कावयोः स्थाने, दूरे भूमिरियं क च ? । परं पुण्याद्भवेन्नृणामसंभाव्यमपि ध्रुवम् ॥ ४३ ॥ कुमारः प्राह जानासि, लग्नस्य दिवसः कदा ? । दिनानि गणयित्वा सा, प्रोचेऽद्यैव स वासरः ॥४४॥ ततो वनस्थसामय्या, लग्नवेला च साधिता । परिणीताऽवदन्नारी, राक्षसात्ते भयं प्रिय ! ॥४५॥ स प्रोचे तस्य घाताय, कोऽप्युपायोऽस्ति हे प्रिये!। नार्या प्रोक्तं तटाके प्राग, गत्वा स्नानं करोति सः॥४६॥ पश्चादत्र समागत्य, देवाची कुरुते यदा । तदा स दैवतं खड्, पार्श्वे मुञ्चति हस्ततः ॥ ४७ ॥ प्रियोऽवादीत्करिष्येऽस्य, शिरच्छेदं ततोऽसिना। प्रियोचे राक्षसोऽभ्येति, तावदन्यत्र गम्यताम् ॥४॥ एवं कृतेऽथ तत्रागात्, राक्षसोऽसौ मदोद्धतः । रे भक्ष्यं क्व गतं चैवमुक्त्वोपविष्ट आशु सः ॥४९॥ Jain Education a l For Private & Personel Use Only R w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy