________________
धर्म ॥३॥
दुर्दैवप्रेरितो वातः, प्रतिकूलस्तदाऽभवत् । भग्नं प्रवहणं तेन, सर्वमब्धौ ममज च ॥२८॥ भग्ने पोते धनवती, फलकग्रहणात्तदा । तरन्ती सलिलं तीरं, प्राप्ता सप्तदिनैः क्रमात् ॥ २९ ॥ स्वस्थीभूता वने क्वापि, पयः यीत्वा सरोवरे । सुप्ताहं राक्षसेनाथोत्पाट्य मुक्ताऽत्र भूतले ॥७३०॥ ततो रक्षोभयाद्रीतां, कम्पमानां च वीक्ष्य माम् । राक्षसःप्राह मा भैषीस्तव किञ्चिन्न कथ्यते ॥ ३१॥ मम क्षुधाकुलस्यापि, त्वां दृष्ट्वा करुणाभवत् । यावद्भक्ष्यश्च लप्स्येऽन्यत्तावत्वां भक्षयामि न ॥३२॥ इत्युक्त्वा क्वापि गत्वा च, त्वमानीतोऽधुनाऽमुना । विशेषात्तदहं जाता, दुःखिनी तव दुःखतः ॥ ३३ ॥ भवन्तं वीक्ष्य हे साधो ! चिन्ता मे बाधतेअधिकम् । ईदृशं नररत्नं हि, भक्षयिष्यति राक्षसः ॥ ३४ ॥ देवेनाहं कथं सृष्टा, पापिनी भाग्यवर्जिता । मत्कृते यत्कुटुम्बस्य समकालमभून्मृतिः ॥ ३५॥ विदेशे पतिताऽहं च, विवाहोऽपि मम स्थितः। मदृष्टौ राक्षसादृष्टाद्विनाशस्ते भविष्यति ॥ ३६ ॥ तस्माजानामि चित्तेऽहमात्मघातं करोम्यथ । वरं दुःखंमदृष्ट्वैव, साध्यते मरणं हि यत् ॥ ३७॥ अथवा भद्र कोऽसि त्वं, कस्मात् स्थानादिहागतः? । स्वरूपं वद सत्यं स्वं, श्रुत्वा यन्मे सुखं भवेत्॥३८॥
॥३८॥
Jain Education Nolina
For Private Personel Use Only
Plw.jainelibrary.org