________________
Jain Education
दध्यौ च राक्षसः कागादेषा स्त्री किमु राक्षसी । कन्यारूपोऽथवा जातः, पलादश्वित्रहेतवे ॥ ९८ ॥ किंवेयं खेचरी नारी, सुरी वा व्यन्तरी किमु । नागलोकोद्भवा किं वा, किंवाऽसौ कापि मानवी ? ॥ ९९ ॥ साहसं हृदि धृत्वाऽथ, निर्विकल्पेन चेतसा । धर्म्मदत्तेन सा बाला, पृष्टा त्वं काऽसि सुन्दरि ? ॥७०० ॥ | तया पृष्टः स कोऽसि त्वं, मानवोऽहं नरोऽवदत् । तयोक्तं मानवी चाहं, कुमारः पुनरब्रवीत् ॥ १ ॥ कुतोऽत्र विषमेऽरण्ये, तिष्ठस्येकाकिनी किमु ? । साऽवादीद्देवयोगान्मे, विद्यते विषमा गतिः ॥ २ ॥ कुमारः प्राह हे भद्रे ! कथं ते विषमा गतिः । साऽवोचत्श्रूयतां मित्र, ! कथा में चित्रकारिणी ॥ ३ ॥ वार्ध्यर्धे सिंहलद्वीपेऽस्ति पुरं कमलाभिधम् । तत्र सत्यार्थनामासीद्धनसारो वणिग्वरः ॥ ४ ॥ धनश्रीति प्रिया तस्य, कृष्णस्य कमला यथा । रूपलावण्यसंपूर्णा, नारीजनशिरोमणिः ॥ ५ ॥ यतः - अनुकूला न वाग्दुष्टा, दक्षा साध्वी त्रपावती । एभिरेव गुणैर्युक्ता सा स्त्री लक्ष्मीर्न संशयः ॥ ६ ॥ तत्कुक्षिसंभवा पुत्री, पवित्रीकृतमानसा । अहं धनवती जाता, प्राणेभ्योऽप्यतिवल्लभा ॥ ७ ॥ सा शिक्षितसर्वकला, क्रमात्संप्राप्तयौवना । पित्रा दृष्टा चिन्तितञ्च वरयोग्याभवत्सुता ॥ ८ ॥
tional
For Private & Personal Use Only
www.jainelibrary.org