SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ पारुषम् ॥ काव्यम्-छित्वा पाशमपास्य कूटरचनां भक्त्वा लसद्वागुरां । पर्यन्ताग्निशिखाकलापजटिलान्नि- महा गर्त्य दूरं वनात् ॥६९०॥ व्याधानां शरगोचराण्यतिजवेनोल्लङ्घ्य वेगान्मृगः; कूपान्तः पतितः करोतु विधुरे किंवा विधौ । पौरुषम् ? ॥ ९१ ॥ यदुपतेर्जगदेकमहीभुजो, रिपुसमूहनृपौकहविर्भुजः। मरणमस्य वने शरसंभवं, विधिरहों बलवानिति । मे मतिः ॥ ९२॥ पुराऽहं पतितः कूटसङ्कटे द्यूतवेश्ययोः । ततो निःस्वश्च वैदग्ध्याचटितः सागरे बलात् ॥ ९३ ॥ भग्ने पोतेऽम्बुधेः पाताज्झटिति निर्गतस्ततः । अधुना राक्षसे कष्टे, पतितः किं करोम्यहम् १ ॥ ९४॥ यद्भाव्यं तद्भवत्वेवं, धीरत्वं स दधौ हृदि । कस्मिन् स्थानेऽथ मुक्त्वा तं, जगाम कापि राक्षसः ॥९॥ ॥१६॥ |विज्ञाय मुक्तमात्मानं, यावदुद्घाट्य चक्षुषी । यावन्न राक्षसो दृष्टो, दृष्टैका तत्र बालिका ॥ ९६॥ । वृक्षच्छायाश्रिता दिव्यरूपसौभाग्यशालिनीम् । वरवस्त्रादिशृङ्गारामेनो दृष्ट्वा स विस्मितः ॥ ९७ ॥ Join Education htional For Private & Personal Use Only N w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy