________________
.
......
.......09900.0000
अन्येचुर्गच्छतस्तस्य, प्रतिकूलेन वायुना । अकस्मात् पापकर्मत्वात्, भग्नः पोतःक्षणेन सः ॥ ८१ ॥ धर्मदत्तकरे किञ्चित्फलकञ्चटितं तदा । तदिष्टजनवत्तेन, दोामालिङ्गितं दृढम् ॥ ८ ॥ तरन्नीरं प्रियाशिक्षा, स्मरंस्तीरमवाप सः। रौरवं तटमम्भोधेः, पश्यन्नेवं वभाण च ॥ ८३॥ यतः-वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः, कल्याणिनी भवतु मौक्तिकशुक्तिमाला। प्राप्तं फलं सकलमप्यमुतः पयोधेर्यद्दारुणैर्जलचरैर्न विदारितोऽहम् ॥ ८४ ॥ । एतस्मादमृतं सुरैः शतमखेनोच्चैःश्रवाः सप्रणम् (वा उल्वणः) । कृष्णेनाद्भुतविक्रमेण वसतिर्लक्ष्मीः
समासादिता ॥ ८ ॥ इत्युक्त्वा सोऽग्रतो गच्छन्, वणश्रेणी विलोकयन् । ददशैकं पयःपूर्ण, तटाकं चन्द्रविम्बवत् ॥ ८६॥ मिष्टं नीरं पपौ तीरे, तरुच्छायां समाश्रितः । दुखत उद्विजश्चिन्ता, विविधाञ्चाकरोदसौ॥ ८७ ॥ तदा निद्राकुलत्वेन, स सुप्तः पर्णस्रस्तरे । यावन्निद्रा समायाता, तावत्केनाप्यऽसौ हृतः ॥ ८८ ॥ स बुद्धः प्रौढदेहञ्च, हर्तारं तं भयावहम् । राक्षसं वीक्ष्य नेत्रे द्वे, निमील्यैवमचिन्तयत् ॥ ८९॥
00000
Jain Education
Wr.jainelibrary.org
a
For Private & Personal Use Only
l