________________
रेरे विश्वस्तवधक, मायाविन् जनवजक । पश्यतोहर वेगेन, चल त्वं राजमन्दिरे ॥ ७१ ॥ मामकीनं कुतोऽग्राहीः, प्रमाणादधिकं घृतम् । इत्यर्धभुक्ते स तया, धृतो बाहौ मनस्यधात् ॥७२॥ अन्यायोपार्जितं वित्तं, नयास्पदमलं त्विदम् । निपत्य पादयोस्तस्याः; स घृतद्रविणं ददौ ॥ ७३ ॥
इति अन्यायवित्तकथा । अतो न्यायेन योत्पत्तिर्वित्तस्याल्पाथवा घना । शतधा लक्षधा सा च, भाग्येन भवति प्रिय ! ॥ ७४ ॥ अथोचे धर्मदत्तोपि, त्वं सत्यं वदसि प्रिये ! । तथाप्यभाग्यभाग्ये हि, न ज्ञायते विनोद्यमम् ॥ ७५ ॥ श्लोकः-उद्यमं साहसं धैर्य, बलं बुद्धिः पराक्रमः । षडेते यस्य विद्यन्ते तस्य देवोऽपि शङ्कते ॥७६॥ गाथा-अत्यो जसो अ कित्ती, विजा विन्नाणयं पुरसकारो । पाण्णं पाविजई, पुरसेहिं अन्नदेसमि ॥७॥ उद्यम परमं मित्रमालस्यं परमो रिपुः । आलस्यं सर्वथा जित्वा, सर्वकार्यक्षमो भव ॥ ७८॥ अतो रत्नाकरस्यैकवारं सेवां करोम्यहम् । स प्रियानुमति प्राप्य, यानपात्रमसज्जयत् ॥ ७९ ॥ आपृच्छय स्वजनान् सर्वान, पोतमारुह्य सद्दिने । कर्कोटद्वीपमुद्दिश्य, प्रतस्थे तद्दिशं प्रति ॥ ६८० ॥
Jain Education
Old.jainelibrary.org
a
For Private Personal Use Only
l