________________
श्रद्धा सद्धर्ममार्गे भवति ननु फलं धर्मकल्पद्रुमस्य ॥ १७ ॥ अथच-सप्ताविंशति भानिन्दुवत्सप्ताविंशतिं भवान् । भ्रान्त्वा भावत्पदं भेजे,यः श्रीवीरः श्रियेऽस्तु वः॥
एकदा श्रीमहावीरः पावयन् पृथिवीतलम् । सुरसञ्चारितस्वर्णकमलेषु पदौ न्यसन् ॥ ४९॥ विहरन वसुधापीठे, भव्यसत्वान प्रबोधयन् । ययौ स्वजम्ननः स्थाने, ग्रामे क्षत्रियकुण्डले॥५०॥
॥ युग्मम् ॥ सुरासुरनरैः युक्तः, सेवितो गौतमादिभिः । तत्रैव समवासार्षीत्, सिध्धार्थोद्यानभूमिषु ॥५१॥ देवैः समवसरणं, रचितं विधिवत्तदा । सहस्रांशुरिव स्वामी, पूर्व सिंहासनं श्रितः ॥१२॥ चतुःषष्टिसुरेन्द्राश्च, मिलितास्तत्क्षणादपि । देवदुन्दुभिमुख्यानि तथा वाद्यान्यवादयन् ॥ ५३॥ प्रभोरागमनं ज्ञात्वा, वनपालेन वेगतः । नन्दिवर्धनभूपालो, विज्ञप्तो विनयादिति ॥ ५४॥ उल्लसद्रोमकूपोऽथ, वनपालाय भूपतिः। सार्धद्वादशलक्षाणि, सुवर्णस्य ददौ मुदा ॥१६॥ दत्तः पञ्चाङ्गप्रासादः, स्वर्णजिह्वान्वितः पुनः। ससैन्यः सोत्सवं राजा, ययौ वन्दनहेतवे ।। ५६॥
Jain Education Inter
!
For Private Personal use only
ना
hinelibrary.org