SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ %3D जीवाजीवादितत्त्वानि जिनपूजादिकं पुनः । भावना द्वादशैवं च, पत्राणि विवधान्यपि ॥ ४०॥ विवेकादिगुणोघोऽस्य, नवीनः किसलोच्चयः । सज्जन्म स्वर्गसौख्यानि, यस्य पुष्पाणि भूतले ॥४१॥ अक्षयं सुखमाप्नोति, नरो मोक्ष्यस्य यत्सदा । फलं पुण्यतरोरेतत्कथितं श्रीजिनागमे ॥ ४२॥ । मित्रपुत्रकलत्राणि, बान्धवाः स्वजनाः धनम् । धान्यं चेति गृहस्थानां, छाया यस्य सुशीलता ॥४३॥ मनःशुद्धिपयःपूराढधिं गच्छति यः सदा । दीनानाथविहङ्गानामाधारः सर्वदापि यः॥४४॥ प्रयत्फलास्वादनं रम्यं, जीवाः कुर्वन्त्यनेकशः । सप्तक्षेत्रमयी शुद्धा, भूमिर्दोषविवर्जिता ॥४५॥ भो भव्याः ! श्रूयतां सम्यङ्मानसे दम्भवजिते । धर्मकल्पद्रुमः सोऽयं, सेवनीयः सदादरात् ॥ ४६॥ ॥ नवभिः कुलकम् ॥ श्रेयः सौभाग्यमण्यं ललितयुवतयश्चित्रवस्त्राणि हारा, छत्रं चञ्चत्तुरङ्गमदकलकरिणः काञ्चनं शुद्धगेहम् । सौख्यं लक्ष्मीः प्रभूता प्रवरकनकभाः शुभ्रकीर्तिश्चलोके, Jain Education a l For Private Personal Use Only PAS.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy