SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ॥३४॥ इति प्रत्यक्षदृष्टान्ताद् , बोधितौ तौ महीभुजा। मेनाते भाग्यसाफल्यं, तेनाते पुण्यमद्भुतम् ॥ ६५० ॥ इति राजिलकथा। पुनः कान्ता पति प्राह, यदि पुण्योदयो भवेत् । उपक्रम विना तर्हि, सर्व संपद्यते गृहे ॥ ५१॥ यतः-उद्यम कुर्बतां पुंसां, फलं भाग्यानुसारतः । समुद्रमथनाल्लेभे, हरिलक्ष्मी हरो विषम् ॥५२॥ यत्स्वल्पं न्यायधर्मेण, प्राप्यते तघ्यनं भवेत् । घनं त्वन्यायमार्गेण, तद्वित्तमचिराव्रजेत् ॥ ५३ ॥ अन्यायोपार्जितं वित्तं, क्षणं नैवावतिष्ठति । अत्रोदाहरणं श्रेष्ठी, काशीवासी धनावहः ॥ ५४॥ तथाहि-पुर्यों वाणारसीनाम्न्यां, कुशलः सर्वकर्मसु । धनाढ्यो घृतकश्रेष्ठी, वसति स्म धनावहः ॥५५॥ अन्येद्युामनारीभिः, प्राज्यमाज्यं धनावहः । अङ्करेखाविपर्यासात्, सपादं जगृहे शतः (शतम्)॥ ५६ ॥ स दध्यौ चेतसि परमन्यायद्रविणं भृशम् । न तिष्ठति तदेतद्दार, व्ययिष्ये वल्भनादिषु ॥१७॥ गोधूमघृतखण्डाद्यमर्पयित्वा वधूं प्रति । प्रोक्तं स्वजननीपार्थात्, घृतपूराणि कारय ॥ ५८ ॥ सा वक्त्रनिपतल्लालं, घृतपूराणि दर्पिता । यावच्चकार मध्याह्ने, तावदागात्सुतापतिः ॥ ५९ ॥ ॥३४॥ Jain Education Inter For Private & Personal Use Only Inelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy