________________
॥३०॥
राज्ञा कीरङ्करे कृत्वा, पृष्टमेकेन ग्राहितः । सत्कारितोऽहमेकेन, शुकयुग्मे किमन्तरम् ? ॥ ७२ ॥ .. शुक उवाच-माताप्येको पिताप्येको, मम तस्य च पक्षिणः।अहं मुनिभिरानीतः, सचानीतो गवाशिभिः७३ गवाशनानां स गिरः शृणोति, अहश्च राजन्मुनिपुङ्गवानाम् । प्रत्यक्षमेतद्भवतापि दृष्टं; संसर्गजा
दोषगुणा भवन्ति ॥ ७४॥ इति शुकयुग्मकथानकम् । सन्तोऽपि खलसंसर्गात, जायन्ते दोषभाजनम् ।
अतः कान्ते,? कुसंसर्गादहितो वार्यते यतः (ऽपि हि वार्यते) ॥ ७५ ॥ कुसंसर्गात्कुलीनानां, भवेदभ्युदयः कुतः ? । कदली नन्दति कियइदरीतरुसन्निधौ ॥ ७६ ॥ करं वल्लभपुत्रस्य, कुशिक्षा दीयते स्वयम् ? । वरङ्गतो मृतश्चापि, न वरं द्यूतसङ्गतिः ॥ ७७ ॥ श्रेष्ठिना वारिताप्येवं, नातिष्ठद्वनिता तदा । स्त्री भूपो याचको बालो, न मुञ्चन्ति कदाग्रहम् ॥ ७८॥ पुनः पुनः प्रकथनातू, श्रेष्ठी मेने प्रियावचः । शते प्रल(रू)पिते शब्दे, सति भुग्नाति सत्वरः ॥७९॥
॥३०॥
Janin Education
a
l
For Private & Personel Use Only
jainelibrary.org