________________
धर्म. मिथो वदन्त्यहो एको, जनः किं नोऽत्र दृश्यते । वाहिन्या भक्षितो भ्राता, रुदन्तीति मुहुर्मुहुः ॥ ३२ ॥ ॥२८॥ भूयोऽपि गणयन्नेको, नात्मानं गणयञ्जडः । इत्थं कृत्वा रुदन्नुच्चैर्गोपाला मिलितास्तदा ॥३३॥
कथं रुदिथ तैरुक्तं, किङ्गतं केन पीडिताः। तेऽप्याहुन गतं किञ्चिदेको भ्राता विलोक्यते ॥ ३४॥ यूयं कति स्थ तैः पृष्टं, ? मुग्धैरुक्तं वयं त्रयः। गोपैरुक्तं त्रयः स्थूला, दृश्यन्ते रुद्यते कथम् ॥ ३५॥ | पतित्वा पादयोस्तेषां, कुमारा ऊचिरे त्रयः। यूयं दर्शयतास्माकं, तृतीयं हे नरोत्तमाः ! ॥३६ ॥ . स्थापयित्वा त्रिकं श्रेण्यां, गणयित्वा च पाणिना । गोपालैर्दर्शितास्तेषां, ते त्रयोऽपि सहोदराः॥३७॥ ततो जाता सहर्षास्ते, निर्गतास्तटिनीतटात् । यावत्सोमगृहे यान्ति, तावत्तुर्यकृतं शृणु ॥३८॥ सोमवेष्ठिगृहे मातामहा वृद्धाऽस्त्यचेतना । श्लेष्मालालादिभिर्व्याप्ता, जराकष्टेन पीडिता ॥३९॥
यतः काव्यम्गात्रं संकुचितं गतिविंगलिता दन्ताश्च नाशं गता, दृष्टिभ्रंश्यति रूपमेव हसते वक्रञ्च लालायते ।। वाक्यं नैव शृणोति बान्धवजनः पत्नी न शुश्रूषते, धिक्कष्टं जरयाऽभिभूतमनुजं पुत्रोऽप्यवज्ञायते॥५४०॥
॥२॥
Jain Education
a
l
For Private Personel Use Only
.
jainelibrary.org