________________
राज्ञोऽग्रे कथितं केन, विद्वानेव नरो वरः । मन्त्रिणोक्तं बुधो मूखों, व्यवहारं न वेत्ति यः॥ ७७ ॥ तत्परीक्षाकृते राज्ञा, चत्वारो राजपुत्रकाः । सुरूपाः सुभगाः सौम्याः, पाठिता भूमिमन्दिरे ॥ ७८॥ व्याकरणं प्रमाणञ्च, ज्योतिष वैद्यकं तथा । पाठयित्वा पण्डितेन, ते भूपस्य समर्पिताः ॥७९॥ तदा भूपतिना विप्रो, द्रव्यैः सन्तोष्य वा(चालितः। पुत्राः संवाहिताः पित्रा, सर्वे विंशतिवार्षिका:४८०॥ स्वसमीपे निविष्टास्ते, पृष्टा भूपेन किञ्चन । उत्तरं दिव्यभाषाभिः, कुमाराः कोविदा ददुः॥ ८१॥ | प्रधानं प्राह भूपोऽथ, कीदृशा नन्दना बुधाः । एते पठितमूर्खा हि, प्रधानोऽप्यब्रवीदिति ॥ ८ ॥ कथं मूर्खा नृपोऽप्यूचे?, भूयोऽपि सचिवोऽब्रवीत् । लोकाचारं न जानन्ति, शुकवत्पठिता अमी ॥३॥ पक्वान्नं पञ्चधा मुक्तं, मुक्ता फलहुलिस्तथा । कुमाराः खजकं वीक्ष्य, प्रजल्पन्ति परस्परम् ॥ ८४ ॥ किमिदं हि बहुच्छिद्रं, चतुष्कोणं भयावहम् । नैव किञ्चिद्वयं विद्मो, यदत्रैतत्किमुच्यते ॥ ८५ ॥ इत्युक्त्वा ते समुत्थाय, प्रोचुरुच्चैरिदं वचः । यत्र च्छिद्रं किमप्यस्ति, नात्र स्थेयं बुधैः क्षणम् ॥ ८६ ॥ छिद्रेऽना भवन्त्युच्चैस्तत्त्याज्यं स्थानकं ततः । चलितास्तेऽपि चत्वारस्त्यक्त्वा भोजनभाजनम् ॥८७॥
-
Jain Education Interie
For Private Personel Use Only
Nitinelibrary.org