________________
कः कालस्य न गोचरान्तरगतः? कोऽर्थी गतो गौरवम् ? ।
को वा दुर्जनवागुरासु पतितः, क्षेमेण जातः पुमान् ?॥ १७॥ अन्यदा तस्य दत्तस्य, श्राद्धस्याह्वानहेतवे । विवाहावसरे मित्रं, परग्रामात्समाययौ ॥ ५८॥ तं धर्मबान्धवं ज्ञात्वा, कपटश्रावकं तदा । रक्षार्थ तस्य दत्वाश्वं, गतो ग्रामे स मित्रयुक् ॥ ५९॥ मार्जारस्य यथा दुग्धं, रक्षणार्थ समर्प्यते । तथा मायाविनस्तस्य, तुरगोऽसौ समर्पितः॥ ४६०॥ गृहे पुत्रकलत्रादेर्दत्ता शिक्षा न कस्यचित् । ततः स एव मायावी, चकार हयपालनम् ॥ ६१ ॥ रात्रौ घोरान्धकारे स, पापात्मा कपटी नरः । अश्वमारुह्य वेगेन, निर्गतो मन्दिराबहिः ॥ ६२ ॥ श्राद्धेन शिक्षितो वाजी, मार्गेऽन्यस्मिन्न गच्छति । चैत्ये सरोवरे याति, पश्चादायाति मन्दिरे ॥६३ ॥ ताडितोऽपि कशाघातैरन्यमार्गे न गच्छति । क्रियमाणे गतायाते, विभाता सर्वशर्वरी ॥ ६४ ॥ अश्वं मुक्त्वा स मायावी, प्रणष्टो दिवसोदये । आगतः श्रावको ग्रामात्, वाजीन्द्रक्षरणोत्सुकः ॥६५॥ व्यलोकयद्यदा सोऽश्वं, ददर्श पीडितं तदा । ज्ञात्वा मायाविवृत्तान्तं, भूपतेस्तं न्यवेयदत् ॥ ६६ ॥
Jain Education
For Private Personal use only
XHainelibrary.org