________________
Jain Education Int
आवश्यकं द्विवेलं च, त्रिकालं जिनपूजनम् । चक्रे धम्र्मी धर्मदत्तो, विशेषाज्जनकादपि ॥ ३७ ॥ प्रत्याख्यानं करोति स्म, प्रासुकञ्च जलं पपौ । बालकोऽपि गृहस्थोऽपि, यतीवत्स क्रियां व्यधात् ॥ ३८ ॥ क्रमेण प्राप तारुण्यं, वनिताजनमोहनम् । सुता तेन महेभ्यस्य, परिणीता महोत्सवात् ॥ ३९ ॥ परं शास्त्ररसे मग्नो, नामुचत् पुस्तिकाङ्करात् । बालत्वे यः कृतोऽभ्यासस्तत्रैव रमते जनः ॥ ४४० ॥ यथा कस्मिन्पुरे श्राद्धो, जिनदत्ताभिधोऽभवत् । अश्वादिकपशूपास्ति, न करोति कदापि सः ॥ ४१ ॥ एकदा तत्पुरेशस्य, नवोऽश्वः केन ढौकितः । जात्याश्वलक्षणोपेतं, राजा तं वीक्ष्य हर्षितः ॥ ४२ ॥ अन्यस्य कस्य विश्वासो, भूपतेनैव जायते । तेनासौ जिनदत्तस्य, दयो रक्षार्थमर्पितः ॥ ४३ ॥ दत्वाश्वरक्षणे शिक्षां धनं राज्ञा स मानितः । हयं लात्वा गतो गेहे, श्रावकोऽसौ व्यचिन्तयत् ॥ ४४ ॥ हा कोऽयं मम सन्तापः पतितः केन कर्मणा ? | पशुपालनजं दुःखं, नृणां भवति दुस्सहम् ॥ ४५ ॥ मित्रपुत्रकलत्रादेः, विश्वसामि न कस्यचित् । यत्नेन रक्षणीयोऽयं, राजकार्ये हि दुष्करम् ॥ ४६ ॥ ध्यात्वेति हृदि तेनाथ, गुप्तस्थाने धृतो हयः । परिचर्यां स्वयं कुर्याज्जलपाने स्वयं ब्रजेत् ॥ ४७ ॥
For Private & Personal Use Only
ainelibrary.org