SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ - ॥२३॥ किङ्गार्जितेन वृषभेण पराजितेन? किङ्कोकिलेन च रुतेन गते वसन्ते? । किङ्कातरेण बहुशस्त्रपरिग्रहेण? al किजीवितेन पुरुषेण निरर्थकेन? ॥ २९ ॥ गुरुशुश्रूषया विद्या, पुष्कलेन धनेन वा । अथवा विद्यया विद्या, चतुर्थी नोपलभ्यते ॥ ४३०॥ हेतुयुक्तञ्च तथ्यञ्च, सत्यं साधु जनप्रियम् । मूखों वक्तुं न जानाति, स जिह्वां किं नु रक्षति? ॥३१॥ विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् । नीचादप्युत्तमा विद्या, स्त्रीरत्नं दुष्कुलादपि ॥ ३२ ॥ सन्तोषस्त्रिषु कर्त्तव्यः, स्वदारे भोजने धने । त्रिषु चैव न कर्त्तव्यो, दाने चाध्ययने तपे ॥३३ ॥ चतुर्दशीकुहूराकाष्टमीषु न पठेन्नरः। सूतके च तथा राहुग्रहणे चन्द्रसूर्ययोः॥ १०१ ॥ अथाल्पकालतः सर्वे, पूर्वाधीतमिव श्रुतम् । पठितं धर्मदत्तेन, कलाः शेषाश्च शिक्षिताः ॥ ३४॥ स पश्चात्पुण्यशालायां, पठनार्थ निवेशितः। संप्राप्ता साधुपार्श्वे च, तेन धर्मस्य सत्कला ॥ ३५॥ ॥२३॥ |गाहा-बावत्तरिकलाकुसला, पण्डियपुरिसा अपण्डियों चेव । सव्वकलाण य पवरं, धम्मकलं जे ण जाणन्ति ॥ ३६ ॥ Jain Education in 11 For Private & Personel Use Only P ainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy