________________
धर्म.
।।२१६ ।।
Jain Education In
न याति कतमां योनिं कतमां वा न मुञ्चति । नटवन्नृत्यति प्राणी, विषमे भवनाटके ॥ ७१ ॥ एकोऽहं नास्ति मे कश्चिन्नाहमन्यस्य कस्यचित् । एक उत्पद्यते जन्तुरेक एव विषयते ॥ ७२ ॥ एको मे शाश्वतो ह्यात्मा, ज्ञानदर्शनसंयुतः । शेषा भावा हि मे बाह्याः सर्व्वे संयोगलक्षणाः ॥ ७३ ॥ भावना द्वादशाप्येवं, तस्य भावयतः सतः । अवधिज्ञानमुत्पेदे, जगद्भावप्रकाशकम् ॥ ७४ ॥ विशेषात् ज्ञातवान् भूपः, संसारासारतां तदा । पौषधं पारयामास, प्रभाते विधिना सुधीः ॥ ७५ ॥ राज्ये संस्थापयामास, श्रीनिवाससुतं नृपः । गुरोर्भवनचन्द्रस्य, पार्श्वे संयममग्रहीत् ॥ ७६ ॥ गुवदेशात् श्रुतज्ञोऽसावेकाकिप्रतिमां धरन् । विहरन् भूतलेऽन्येद्युरेकस्मिन्नगरे ययौ ॥ ७७ ॥ उष्णकाले च मध्याह्ने, सहन्नातापनां भृशम् । तत्र प्रेतवने साधुः, कायोत्सर्गे स्थितः स्थिरम् ॥ ७८ ॥ असुरेण पूर्व्ववैरादुपसर्गाः कृता इति । दन्ताभ्यां गजरूपेण, हतश्चोत्पाटितस्ततः ॥ ७९ ॥ पक्षिणा वज्रतुण्डेन, चञ्च्वा च घातितो मुनिः । यक्षराक्षससर्पाणां रौद्ररूपैश्च भाषितः ॥ ३८० ॥ एवं स क्षुभ्यमाणोऽपि, ध्यानान्न क्षुभितो मुनिः । दृष्ट्वा तस्य क्षमां देवः, स्वयं तत्याज मत्सरम् ॥८१॥
For Private & Personal Use Only
महा.
॥२१६॥
6 ainelibrary.org