________________
Jain Education I
0000000
तस्यैव परितो देवकुलिकाश्च द्विसप्ततिः । कारिता मूलभवनसदृशा श्रेणिसंस्थिताः ॥ ३६० ॥ प्रासादोऽयं भुवि ख्यातत्रैलोक्यविजयाभिधः । प्रतिष्ठा तस्य विम्वानामपि सङ्केन निर्मिता ॥ ६१ ॥ सुवर्णरत्नरूपाद्यैः, प्रतिमास्तत्र कारिताः । प्रतिमा चादिनाथस्य, मूलस्थाने निवेशिता ॥ ६२ ॥ भूतभाविवर्तमानजिनानां तत्र मूर्त्तयः । स्थापिताश्च विदेहानां वर्त्तमानार्हतामपि ॥ ६३ ॥ शाश्वतानां जिनानाञ्च चतस्रः प्रतिमास्तथा । प्रतिमा यक्षयक्षिण्योः, स्थापिता अपरा अपि ॥ ६४ ॥ सत्साधम्मिक वात्सल्यं, कृत्वा वस्त्रादिकार्पणम् । कृतं राज्ञाऽथ सर्वेषामित्यभूदुत्सवो महान् ॥ ६५ ॥ कृतं हि जन्मसाफल्यं, चन्द्रोदयमहीभुजा । स्वनाम लिखितं शुभ्रं, निश्चले चन्द्रमण्डले ॥ ६६ ॥ इत्यादि धर्मकर्माणि कुर्वन् श्रीजिनशासनम् । दीपयामास भूपालः, कृपालुः सर्वजन्तुषु ॥ ६७ ॥ अन्यदा सन्निधौ तस्य, प्रासादस्य नरेश्वरः । पौषधं धर्मशालायां, जग्राह स्थिरमानसः ॥ ६८ ॥ तदैवं भावयामास, भावनां भवनाशनीम् । धनयौवनराज्यानि, न स्थिराणि शरीरिणाम् ॥ ६९ ॥ | जरामृत्युमहादुःखैः, पीडितानां हि देहिनाम् । चातुर्गतिकसंसारे, शरणं नास्ति कुत्रचित् ॥ ३७० ॥
For Private & Personal Use Only
jainelibrary.org