SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ रिद्धिं समिद्धिं च पहुत्तकित्ती, पुण्णप्पसाएण लहन्ति सत्ता ॥ ४२ ॥ सुस्वाद सुभगन्धिमोदकदधिक्षीरेक्षुशाल्योदनद्राक्षापर्पटिकासिताघृतयुतास्वर्ग:समानादिकम् । भक्तं सत्सहसैव यत्र मलतां सम्पद्यते सर्वत स्तं कायं सकलाशुचिं शुचिमहो मोहान्धिता मन्वते ॥ ४३ ॥ दहति मदनवह्निर्मानसं तावदेव, भ्रमयति तनुभाजां कुग्रहस्तावदेव । छलयति गुरुतृष्णाराक्षसी तावदेव, स्फुरति हृदि जिनोक्तो वाक्यमन्त्रो न यावत् ॥४४॥ श्रीर्जलतरङ्गतरला, सन्ध्यारागस्वरू जलतरङ्गतरला, सन्ध्यारागस्वरूपमपि रूपम् । ध्वजपटचपलञ्च बलं, तडिल्लतातुल्यमेवायुः॥४५॥ इत्थं विज्ञाय विदुषा, कर्तव्यः सफलो भवः । प्रमादं दूरतो मुक्त्वा, कार्यों धर्मेषु चोद्यमः ॥ ४६॥ सप्तक्षेत्र्यां यथाशक्ति, व्ययं कुर्वन्ति चोत्तमाः। सप्तव्यसनेषु रता, दृश्यन्ते चाधमा नराः ॥ १७॥ देशनान्ते नरेन्द्रोऽसौ, पप्रच्छ रचिताञ्जलिः। कामाक्षा साऽभवद्राज्ञी, मयि कामवशा कथम् ? ॥४८॥ in Educatillas hational For Private & Personal Use Only R w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy