SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ संसारनाटके जीवा, उत्तमाधममध्यमाः। नटवत् कर्मसंयोगान्नानारूपैर्भवन्त्यहो ॥ २६ ॥ कषायैर्विषयोंगैः, प्रमादैरङ्गिभिः सदा । रौद्रा नियमाऽज्ञत्वैश्चात्र कर्म प्रबध्यते ॥ २७ ॥ क्षितितलशयनं वा प्राप्तभैक्ष्याशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा। महति फलविशेषे नित्यमभ्युद्यतानां, न तु मनसि शरीरे खेदमुत्पादयन्ति ॥ २८ ॥ सौधोत्सङ्गे श्मशाने स्तुतिशयनविधौ कर्दमे कुङ्कुमे वा, पल्यङ्के कण्टकाग्रे दृषदि शशिमणौ चर्मचीनांशुके वा। शीर्णाङ्गे दिव्यनार्यामसमशमवशाद् यस्य चित्तं विकल्पै र्नालीढं सोऽयमेकः कलयति कुशलः साम्यलीलाविलासम् ॥ २९ ॥ स्वगुणं परदोषञ्च, वक्तुं जल्पयितुं परम् । अर्थिनञ्च निराकर्तुं, सतां जिह्वा जडायते ॥ ३३०॥ आचारहीनं न पुनन्ति वेदा, यद्यप्यधीताः सह षड्भिरङ्गैः ।। एकाक्षरज्ञो हि विधानयुक्तः, परं पदं याति विधूतपापः ॥ ३१॥ Jain Education in For Private & Personal Use Only ainerary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy