________________
बलात्कारेण प्रागस्य, मया विद्या प्रदापिता । कुपात्रे पतिता सा हि, विधिना नैव साधिता ॥ ४॥ पुनर्निन्दा कृताऽनेन, विद्यास्य कुपिता ततः । तेनासौ ग्रथिलो जातः, कर्म लोप्तुं न शक्यते ॥ ५॥ स्वपार्श्वे द्विजमाकार्याकार्याऽथो मन्त्रवादिनः । स सज्जीकारितो राज्ञा, घुत्तमा उपकारिणः ॥६॥ यतः-वचनं प्रसादसदनं, सदयं चित्तं सुधामुचो वाचः। करणं परोपकरणं, येषां तेषां न ते निन्द्याः ॥७॥ बन्धुमत्यादिराज्ञीभिरनेकाभिः समन्वितः । बुभोज विवधान भोगान् , राजा पुण्यप्रभावतः ॥८॥ कियत्यपि गते काले, श्रीनिवासः सुतोऽभवत् । क्रमेण वर्द्धितः सोऽपि, कलासु कुशलोऽजनि ॥९॥ रायः सप्तसहस्राणि, तस्य भूपस्य जज्ञिरे । द्विगुणाश्चेटिका जाताः, पुत्राश्चान्येऽपि भूरिशः ॥३१०॥ महाप्रभुत्वमाप्यासौ, न्यायेनापालयत्प्रजाः। न कोपि दूम्यते तत्र, कोऽपि नैव च दण्ड्यते ॥ ११ ॥ फलन्ति च सदा वृक्षा, न दौस्थ्यं न च विग्रहः । अकाले नैव मृत्युश्च, न द्रोहो नैव वञ्चनम् ॥ १२ ॥ न चेतयो न मारिश्च, न वैरं व्याधयोऽपि न । न दुःखं न भयं लोके, तस्मिन् राज्ञि सुर्मिणि ॥ १३ ॥ न कूटं भाषते कोऽपि, हिंसां कोऽपि करोति न । व्यसनानि च सप्तापि, तत्त्यजुर्यत्र मानवाः ॥ १४ ॥
Jain Education
For Private Personal Use Only