________________
॥२१२॥
के के सुश्राद्धधम्मं च द्वादशव्रतबन्धुरम् । सम्यक्त्वं केऽपि शीलं च, जगृहुर्गृहमेधिनः ॥ ९३॥ पुष्पचूलो नृपः प्राप, वैराग्यं गुरुवाक्यतः । संसारानित्यतां ध्यायन्, शीघ्रं स्वगृहमागतः ॥ ९४ ॥ सुतश्चन्द्रोदयो राज्ये, स्थापितो महदाग्रहात् । राज्यचिंता प्रदत्ता च समर्घाणां सुमन्त्रिणाम् ॥९५॥ राजा गत्वा गुरोः पार्श्वे, राज्ञी कामाख्यया युतः । व्रतं चादाय सद्ध्यानतपोज्ञानपरोऽभवत् ॥ ९६॥ दीक्षां प्रपाल्य कर्माणि, ज्वालयित्वा तपोऽग्निना । संप्राप्तकेवलज्ञानो, जगाम परमं पदम् ॥ ९७ ॥ ततश्चन्द्रोदयो राजा, चन्द्रोदयसमुज्ज्वलः । न्यायेन पालयामास, राज्यं प्राज्यं सुरेशवत् ॥ ९८ ॥ अथान्यदा गवाक्षस्थः, स्वपुरं स व्यलोकयत् । कः सुखी कोऽत्र दुःखी वा चिन्तयन्निति चेतसि ९९ इति चिन्तापरो यावन्निरीक्षति निजप्रजाः । दृष्टिमार्गेऽपतत्तावत्, पूर्व परिचितो द्विजः ॥ ३०० ॥ भूतार्त्तग्रथिलीभूतो धूलिधूसर देहभृत् । चित्तभ्रमेण चोन्मत्तः, स्थितः सोऽस्ति चतुष्पथे ॥ १ ॥ कौतुकात् मिलिताः पौराः, पाषाणैर्न्नन्ति केऽपि तम् । केचिद्धसन्ति निन्दन्ति, स एवं विह्वलीकृतः ॥ २ ॥ इत्थं तं दुरवस्थायां, पतितं वीक्ष्य भूपतिः । दध्यौ विद्याप्रकोपेनाभवन्मे मित्रमीदृशम् ॥ ३ ॥
Jain Education ional
For Private & Personal Use Only
महा.
॥२१२॥
w.jainelibrary.org