________________
Jain Education
विद्ययाऽऽकाशगामिन्या, वैताढ्येऽहं गताऽन्यदा । रम्भातिलोत्तमा मुख्यैरारब्धं तत्र नर्त्तनम् ॥ ६२ ॥ एकदा सा गता रम्भा, तद्रूपा चाहमागता । नृत्येन रञ्जितः शक्रः प्रोचे रम्भे ! वरं वृणु ॥ ६३ ॥ मया स्वरूपधारिण्या, याचितं त्वं धवो भव । प्रतिपन्नमिदं देवराजेन विधियोगतः ॥ ६४ ॥ प्रत्यहं यामि वैताढ्ये, रमामीन्द्रेण संयुता । मम प्रीतिकरः पुष्पबटुकोऽप्यन्यदाऽवदत् ॥ ६५ ॥ सत्प्रिये ! नय मां सार्थे, पश्यामि तव नाटकम् । वारितोऽपि मया बाढं, प्रार्थयति पुनः पुनः ॥ ६६ ॥ मुकुटान्तर्मया क्षिप्तः, कीररूपं विधाय सः । वैताढ्येऽहं गता चेन्द्रपुरतो नर्त्तिता भृशम् ॥ ६७ ॥ लयमध्ये मया हस्तः, क्षिप्तः शिरसि भारतः । भग्नतालां विडौजा मां, ब्रूते भग्नं च नाटकम् ॥६८॥ इति शापो ददे कोपान्निर्नासा भव याहि रे । त्वं क्षितौ चात्र नागम्यं, फलं भुङ्क्ष्व प्रमादजम् ॥ ६९ ॥ मयाऽथ चरणौ नत्वा, विज्ञप्तः स प्रसीद मे । देवेन्द्र ! मम शापस्यानुग्रहो भविता कदा ? ॥ २७० ॥ सोऽवादीन्नरमांसं त्वां खादन्तीं कोऽपि साहसी । पृच्छेत्ते नासिका केन, छिन्ना शापक्षयस्तदा ॥ ७१ ॥ तद्दिनान्नगरीलोको, भक्षितः सकलो मया । रामातुरङ्गमैरेतैर्विप्रतार्य विशेषतः ॥ ७२ ॥
For Private & Personal Use Only
lainelibrary.org