________________
Malदैवतं त्वं स्मराभीष्टं, न भविष्यस्यतः परम् । तयेति भाषितो निर्भीः, सहास्यं वदति स्म सः ॥ ५२॥ ॥२१०॥ एकं पृच्छामि निर्नासे !, कौतुकं हृदये मम । कोऽयं वीराग्रणी धीरो, यइच्छेत्ता तव नासिकां ॥ ५३ ॥
शान्तकोपाऽथ निर्नासा, हर्षवाष्पप्रपूरिता । धृष्टं विमुच्य सा प्राह, वत्स ! स्वच्छमनाः शृणु ॥ ५४ ॥ मनोरमपुरं नाम, स्वर्गतुल्यं महीतले । राजा मणीरथो राज्ञी, मणिमाला बभूव च ॥ ५५॥ तनयाः सप्त साताः, शौर्यधैर्यगुणान्विताः । राजपत्न्युदरे प्रान्तेऽष्टमो गर्भः सुदुहः ॥ ५६ ॥ जाताऽहं पुत्रिका पञ्चधात्रीभिः परिपालिता। पित्रा दत्त्वा कलाचार्ये, कृता शास्त्राब्धिपारगा ॥ ५७ ॥ यौवनावसरे जाता, मन्त्रे मे महती स्पृहा । वशाकर्षणसन्तापस्तम्भविद्वेषमोहने ॥ ५८ ॥ राक्षसी शाकिनी विद्येच्छारूपं मारणं बलम् । सूर्यचन्द्रमसां मन्त्रपातालविवरे गतिः॥ ५९॥ आकाशगामिनी विद्या, बलिमन्त्रप्रसाधनम् । मृतसञ्जीविनी विद्या, मयैवं शिक्षिताः कलाः ॥ २६० ॥
त्रिभिर्विशेषकम्इतश्च गिरिवैताढ्ये, इन्द्रो राजाऽस्ति येन च । रम्भादिरचनायोगादिन्द्रराज्यस्थितिः कृता ॥ ६१ ॥
॥२१०॥
Jain Education
anal
For Private & Personal Use Only
HDr.jainelibrary.org