________________
धृष्टोऽथ धैर्यमालम्व्य, पृष्टवान् वरदे स्फुटे! । के तेऽश्वा वनिताः काश्च, कथं भूः शीर्षसङ्घला ?॥४१॥ तुंबी ब्रूते नकट्येषा, सिद्धशीकोतरी यया । विप्रतार्य हयैः स्त्रीभिरस्मदाद्या नरा हताः ॥ ४२ ॥ मांसाशन्या पुरीलोको, भक्षितः सकलस्तया । ततो योजनमात्रेयं, शिरोभिर्मण्डिता मही ॥ ४३ ॥ तद्यात यात रे शीघ्र, यावत्सा न विलोकयेत् । प्रेरयन्तोऽश्ववर्ग ते, भयात्तस्याः पलायिताः ॥४४॥ मध्याह्नसमये यावन्नायातास्ते निजगृहे । नार्यः सम्भूय ताःप्रोचुर्मात यान्ति ते नराः ॥ ४५ ॥ नकटी चङ्गमादाय, सौधशृङ्गोपरि स्थिताः । बजतो वायुवेगेन, हयान् वीक्ष्येत्युवाच सा ॥ ४६ ॥ तुरगान वालयध्वं भोश्चङ्गं चाताडयत् दृढम् । चङ्गशब्देन तेनाथ, वालितास्ते तुरङ्गमाः ॥ ४७॥ झंपां प्रदातुकामास्तु, कीलिता न पतन्ति ते । आः किं भविष्यत्यस्माकं, जल्पन्तीति मिथो भयात् ४८ आगताः सौधमध्यन्ते, नकट्या भणिता रुषा। मां विमुच्य क यातारः, पापा विश्वस्तघातकाः? ॥४९॥ सा कर्तिकां करे कृत्वा, यमजिह्वाकरालिताम् । धृष्टं दुष्टा कचैधृत्वा, पातयामास भूतले ॥ २५० ॥ हृदये न्यस्य पादौ सा, भाषते स्म खराक्षरम् । तं चलितोऽश्वमारुह्य, त्वां हन्मि प्रथमं ततः ॥ ५१॥
Jain Education 1
1
For Private Personel Use Only
Ww.jainelibrary.org