________________
धम. योजनायाममात्रोऽयं, तुम्बीनां च महोत्करः । कृतो मया न केनेदं, पृष्टं वत्स! त्वया विना ॥७३॥ महा. ॥२१॥ पृच्छया तव नासा मे, नवाऽऽयाता नरोत्तम ! । अद्येन्द्रशापमुक्तिश्च, बभूव त्वं चिरञ्जय ॥ ७४॥
वत्सेदं नगरं रम्यं, भार्या एता सुरूपिकाः। तुरङ्गमा वरं सौधं, राज्यं कुरुत मत्पदे ॥ ७५॥ लोकपूर्ण पुरं कृत्वा, विद्यया सा निजे पदे । धृष्टं संस्थाप्य वैताढ्ये, गता तस्थौ च पूर्ववत् ॥ ७६ ॥ मनोरमपुरे धृष्टः, साम्राज्यं कुरुते बली । षट् तानि पूर्वमित्राणि, मण्डलीकपदेऽभवन् ॥ ७७ ॥ साम्राज्यं कुर्चतस्तस्योद्यानपालोऽन्यदाऽवदत् । अनेकशिष्यसंयुक्ताः सूरीशा आगता वने ॥ ७८॥ राजाऽथ सर्वसामय्या, चलितो वन्दितुं गुरून् । सूत्रिताभिगमः सूरिं, वन्दित्वोपाविशत्पुरः॥७९॥ सूरिर्गम्भीरया वाचा, बभाषे धर्ममार्हतम् । धम्मिष्टाः पुरुषा ज्ञेयाः, शेषाः कापुरुषा नराः॥ २८० ॥ लब्ध्वा यो मानुषं जन्म, न धर्म कुरुतेऽधमः । स रोहणगिरिं प्राप्तश्चिंतारत्नं समुज्झति ॥ ८१॥ .
॥२१॥ देशनान्तेऽथ तैः पृष्टमभूम प्राग्भवे वयम् । कीदृशा ? येन शाकिन्याः, संकटे पतिता विभो ! ॥८॥ सूरिणा भाषितं वत्साः!, श्रूयतां यदि कौतुकम् । प्रतिष्ठानपुरे पूर्वमासीद्विपो हरिभ्रमः ॥ ८३ ॥
...44
Jain Educa
For Private & Personal Use Only
SNw.jainelibrary.org
t ional का