________________
॥२॥
वैद्यानां दर्शितः सोऽथ, धनेन धनदायिना । नासावुवाच दुर्ध्यातं, मतिः कर्मानुसारिणी ॥ ८७ ॥ क्षताङ्गः प्राप पञ्चत्वमेष वल्गुलवायुना । शङ्कया तकन्या किं न, भवेद्भवभृताङ्किल? ॥ ८८॥ निःशङ्कं धनदेवोऽथ, पिबन दुग्धमनारतम् । अधीती क्रमशो गेहाधिपती राजति स्म सः ॥ ८९ ॥ ॥ इहलोकसुखादेष, शङ्कया निरमुच्यत । निर्वत्तेर्जनकात्तद्धत, सम्यक्त्वात्तत्त्वसेवधेः ॥ ३९० ॥ । यतः-धनेन हीनोऽपि धनी मनुष्यो, यस्यास्ति सम्यक्त्वधनं प्रधानम् । धनं भवेदेकभवे सुखार्थ, भवे
. भवेऽनन्तसुखा सुदृष्टिः ॥ ९१॥ श्रीपते ! शृणु मद्वाक्यं, संशयेन त्वया खलु । दूषितो जिनधर्मोऽथ, तत्फलं तव कथ्यते ॥९२॥ यथा जात्यं महारत्नवरं मुक्ताफलं पुनः । रेखया लाञ्छित हीनं, स्वल्पमूल्यं भवेकिल ॥ ९३ ॥ जिनधर्मप्रभावेन, तथा भावी सुतस्तव । परं त्वं सुतसौख्यादि, लप्स्यसे नैव शङ्कया ॥ ९४ ॥ तथा श्रीपतिना प्रोक्तमस्ति लोकोक्तिरीदृशी । बुभुक्षातो हि रब्बाया, अपि पानं भवेद्वरम् ॥ ९५॥ अवर्षणं विनाश्वत्थविन्दुपातोऽपि तापहृत् । असन्ततेरपीदृक्षः, सुतो मेऽस्तु सुरीश्वार ! ॥ ९६॥
॥२१॥
Jain Education Inter
For Private Personel Use Only
anelibrary.org