________________
यदृच्छया चिरं पुत्र ! भुंक्ष्व तिष्ठ गृहे मम । सोऽवदन्नम्ब ! तिष्ठामि, जन्मदुःखी तवान्तिके ॥ ९७ ॥ स्नात्वेच्छा भोजनं भुक्त्वा, तिष्ठन्नेष व्यचिन्तयत् । क्व याति तृणपानीयं कथमायान्ति सम्पदः ? ॥९८॥ रात्रौ विलोकयाम्यद्य कारणं चित्रकृन्नृणाम् । पल्यङ्के हंसतूल्यां स सुप्तो जागतिकैतवात् ॥ ९९ ॥ अर्द्धरात्रे व्यतिक्रान्ते, वृद्धा प्राह स्फुटाक्षरम् । सुप्तो जागर्ति कोऽवाऽत्रेत्युक्ते कोऽपि न जल्पति ॥ २०० ॥ तज्जीर्णमञ्चकं मुक्त्वा, सा गताङ्गणके क्षणात् । भूमौ निपत्य जाताऽथ, वडवा दुष्टमन्त्रतः ॥ १ ॥ सर्वांस्तृणान् भक्षयित्वा जलं पीत्वाऽखिलं क्षणात् । जाता रूपवती नारी, सर्वाभरणभूषिता ॥ २ ॥ निर्गता याति सा शीघ्रं, सूरस्तत्पृष्ठगोऽभवत् । विवेश विवरं योगियोगिनीशतसङ्कुलम् ॥ ३ ॥ योगिन्यः सम्मुखीभूय, मातृवत् सांगतां गताः । आलिङ्ग्य ताः पतन्ति स्म , जरत्याः पादपद्मयोः ॥४॥ उपवेश्यासने रम्ये, पर्युपास्याधिकाऽधिकम् । वदन्ति मातृके ! चैताः किं नानीता बलिस्त्वया ? ॥५॥ | डोलत्करी बभाषे ताः, स्वस्था भवथ वत्सिकाः । आनयाम्यहं हत्वैतान्, पुरुषान् भवतीकृते ॥ ६ ॥ | तावदेकः समायातः, सप्तमो दुर्बलः पुमान् । चतुर्द्दशीं प्रतीक्षध्वं, पुष्टिं श्रयति सोऽपि च ॥ ७ ॥
Jain Education ional
For Private & Personal Use Only
w.jainelibrary.org