________________
धम.
॥२०६॥
Jain Education
सपत्नीवैरतः साऽत्रागता मन्त्रबलेन माम् । मारयितुं मातृयुक्तां भर्त्तुरीर्ष्या हि दुस्सहा ॥ ६४ ॥ तत् श्रुत्वा शङ्कितः सूरश्चिन्तयामासिवानिति । शाकिनीनां समूहेऽहं पतितः कूटकोटरे ॥ ६५ ॥ मासप्रान्ते पुनः प्राप्ता, मार्जारी चतुरा सिता । पूर्वरीत्या चिरं युध्ध्वा, कृष्णे म्लानत्वमागते ॥ ६६ ॥ गता सिता स्थिते कृष्णे, पृष्टा सूरेण कारणम् । सुन्दरी भाषते देवाऽस्मन्मन्त्रः स्तोकशक्तिदः ॥६७॥ अस्त्येकं कारणं प्रौढं वदाधीनं दयानिधे ! । यदि त्वमावयोः सक्तः, प्रपद्यस्व मयोदितम् ॥ ६८ ॥ प्रीत्या सूरेण ब्रूहीति, सोक्का पुनरभाषत । श्वेता युध्यति तत्काले, त्वं ब्रूयाः प्रकटाक्षरम् ॥ ६९ ॥ लाहि कृष्णे! सितामेतां, खाहि खाहि क्षणादपि । तवोक्त्याऽऽवां बलीभृय, मारयिष्याव एकिकाम् १७० तृतीयवारमायाता, श्वेता कृष्णे परस्परम् । युद्धयन्ते यावता भग्ने, कृष्णे सूरोऽब्रवीत्ततः ॥ ७१ ॥ लाहि लाहि क्षणात् खाहि, कृष्णे ! श्वेतां तु मारय । इत्युक्ते म्रियमाणे द्वे, सितां जग्रहतुर्गले ॥७२॥ मृतप्रायां सितां दृष्ट्वा, सूरश्चित्ते त्वचिन्तयत् । मत्पुण्ययोगतः श्वेता, मरिष्यति वचोवशात् ॥ ७३ ॥ मद्वाण्या चेन्मरिष्येते, कृष्णे अपि कदाचन । विलोकयेऽहमाश्चर्य, विपरीतं वदामि तत् ॥ ७४ ॥
/
tional
For Private & Personal Use Only
मद्दा.
॥ २०६॥
w.jainelibrary.org