SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Jain Education ताभ्या तो बर्हिणौ शीघ्रं, छष्टितौ मन्त्रिताक्षतैः । स ताभ्यां सहसा सर्पोऽर्द्धाद्धं कृत्वा धृतो मुखे ५३ | शब्दं शिखण्डिनौ कृत्वा, रभसा नमसा गतौ । सूरः सविस्मयं दध्यावहो मन्त्रविजृम्भितम् ॥ ५४ ॥ स्नात्वा महोत्सवं कृत्वा, भुंक्ते भोगान् प्रियायुतः । ददौ दानं महर्षिभ्यः, पुनर्जन्म त्वमन्यत ॥ ५५ ॥ हिंडोलादागतान् लोकान् चतुरा पृच्छति स्म सा । सूरः किं कुरुते लोका ? दत्ते दानं वदन्ति ते ॥५६॥ | मार्जारी सा सिता भूत्वा गता मत्सरचेष्टिता । सुन्दरीभवने शब्द, करोति कुटिलाशया ॥ ५७ ॥ माता पुत्री च तां दृष्ट्वा, भूत्वा कृष्णविडालिके । सम्मुखीभूय तत्सार्द्धं, युध्यन्ते ते भृशं भृशम् ॥५८॥ उत्प्लुत्योप्लुत्य भूमौ ताः पतन्ति मूच्छिता मिथः । क्रन्दन्ति क्रूरशब्देन, नखदन्तक्षताकुलाः ॥ ५९ ॥ चतुरामन्त्रचातुर्यात्, ते द्वे विधुरता गते । निर्जित्य द्वे गता श्वेता, नर्त्तयित्वा तदङ्गणे ॥ १६० ॥ सूरः सर्व्वं विलोक्याशु, भयाक्रान्तोऽथ चोक्तवान् । किं युवां युध्यथोऽत्रैवं, मार्जारी का च पाण्डुरा ? ॥ ६१ ॥ तयैकया युवां द्वे किं, प्रघाताज्जर्जरीकृते । क्व गता श्वेतवर्णा किं, युष्माकं वैरकारणम् ? ॥ ६२ ॥ सुन्दर्युवाच पत्नी ते, चतुरा सिद्धशाकिनी । अहं त्वाधुनिका जाता, साम्बा नरपलाशिनी ॥ ६३ ॥ tional For Private & Personal Use Only w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy