________________
Jain Education!
सौभाग्यं कलहो लोके, विभ्रत्येको हि मत्सरः । यं सर्व्वा वनिता नित्यं धारयन्ति निजे हृदि ॥ ९॥ यतः - चन्द्रे शीतं रवौ तेजो, जले नीचाऽनुयायिता । पुष्पे गन्धं तिले तैलं, सपत्न्योः कलहस्तथा ११० भर्त्तुर्भयान्न तिष्ठन्ति, कलहंत्यधिकाऽधिकम् । पाटके विस्तृता वाणी, भार्यायुग्ममनर्थकृत् ॥ ११ ॥ यतः - न वक्ति नो गृहाद्याति नाप्नोत्यम्बुच्छटामपि । अक्षालितपदः शेते, भार्याद्वयवशो नरः ॥१२॥ दशगव्यूतपर्यंते, हिंडोलाराभिधे पुरे । सुन्दरीं तां निजां भार्यां श्वश्र्वा सह मुमोच सः ॥ १३ ॥ निश्चिन्तश्चतुरागेहे, भोगासक्तः स तस्थिवान् । तामन्यदा रहः प्राहः, याम्यहं सुन्दरीगृहे ॥ १४ ॥ तयोक्तमार्यपुत्र ! त्वं स्वैरं गत्वा स्ववेश्मनि । भोगभङ्ग्या च दानेन, प्रीतिरीत्या च प्रीणय ॥ १५ ॥ चतुरा चिन्तयामास, कुशलो यास्यति प्रियः । तत्र स्थास्यति मे नूनं गतो भर्त्ताऽभवेत्तदा ॥ १६ ॥ मुदा मोदकपाथेयं दत्त्वा दुश्चूर्णमिश्रितम् । साऽप्रेषयद्यतः पापाः, स्त्रियः कूटकरण्डिकाः ॥ १७ ॥ यतः - अनृतं साहसं माया, मूर्खत्वमतिलोभता । अशौचं निर्द्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥ १८ ॥ चिञ्चिणीमध्यमार्गेऽस्ति, नदी प्रक्षाल्य तत्र सः । हस्तपादमुखादीनि, पाथेयं भोक्तुमुद्यतः ॥ १९ ॥
"
For Private & Personal Use Only
ainelibrary.org