________________
धर्म. सभाग्या यत्र गच्छन्ति, भवेयुस्तत्र सम्पदः । अपुण्या यत्र गच्छन्त्यापदस्तत्र पदे पदे ॥ ३२॥ ॥२०॥
गुरुं नत्वा कुमारोऽथ, जगाद विहिताञ्जलिः । त्वत्प्रसादाद्विभो! विद्याः, सिद्धा मे खल्पकालतः ॥३३॥ स्वामिन् ! कृत्वा प्रसादं मे, किञ्चिद्विप्राय दीयताम् । सिद्धोऽवादीदयोग्योऽय, सर्वथा दृश्यते द्विजः३४।। हृदि दुष्टो मुखे मिष्टस्तस्य विद्या न दीयते। इदृशोऽयमतो विद्या, दत्ताऽस्याऽनर्थकारिणी ॥ ३५॥ इत्युक्तेऽपि ततस्तस्य, कुमारेण बलादपि । दापिता प्रवरा विद्या, ह्युत्तमा उपकारिणः ॥ ३६ ॥ गुरुप्रयुक्तविधिना, विद्या तेनापि साधिता । परं सिद्धाप्यसिद्धावत्, साऽभूदशुचिचित्ततः ॥ ३७॥ अथानन्दपुरेऽगच्छत्, कुमारो द्विजसंयुतः । चन्द्रसेनाह्ववेश्याया, मन्दिरे तत्र संस्थितः ॥३८॥ सर्व विद्याप्रभावेन, कार्य कुर्यात् स नित्यशः । समीहितं सेवकानां, याचकानां च पूरयेत् ॥ ३९ ॥ द्विजो निष्फलविद्यः सन, तां विद्यां च गुरुं हसन् । निंदां कुर्वन कुमारस्य, गतोऽन्यत्र पुरे क्वचित् ४० ॥२०॥ चन्द्रोदयः स्थितस्तत्र, रञ्जयन सद्गुणैर्जनात् । पुरेऽस्मिन् मतितिलको, मन्त्रीशोऽभूत् महर्द्धिकः॥४१॥ श्रीनिवासः सुतस्तस्य, नामतो गुणतोऽपि च । चन्द्रोदयस्य सन्मैत्री, तेन सार्द्धमभूत्तदा ॥ ४२ ॥
JainEducation
For Private Personal Use Only
A
jainelibrary.org