________________
महा.
॥१९९॥
म. विचिंत्यैवं कुमारेण, सा चेटी वारिता तदा । अरेरे किं कथयसि ?, न वाच्या वाग् ममेदृशी ॥११॥
परनारी न पश्यामि, ममैषा जननी भवेत् । इति निर्भसिता दासी, गत्वा राज्ञीपुरोऽवदत् ॥ १२ ॥ तव चेतसि या वार्ता, तस्य स्वप्नेऽपि सा नहि । इति श्रुत्वापि कामाक्षा, तद्रागान्न निवर्तिता॥१३॥ अन्येयुः प्रेषिता दासी, तथा तेन न मानिता । राज्ञी तथापि नामुञ्चदाशां कामो हि दुर्जयः ॥१४॥ यतः-दुर्जयोऽयमनंगो हि, विषमा कामवेदना । कृत्याकृत्यं न जानाति, भूतग्रस्त इव भ्रमेत् ॥१५॥
अन्यच्च-विकलयति कलाकुशलं, हसति शुचिं पण्डितं विडम्बयति ।।
अधरयति धीरपुरुष, क्षणेन मकरध्वजो देवः ॥ १६ ॥ कियदिनान्तरे दासी, तया सम्प्रेषिता पुनः । यतः कुव्यसनी कोऽपि, निषिद्धोऽपि न तिष्ठति ॥१७॥ तदा चन्द्रोदयो दध्यावहो मे विधिबक्रता । ममात्र तिष्ठतः कश्चित् , कलंको हि चटिष्यति ॥१८॥ अतो देशान्तरं यामि, पुनः कति दिनान् किल । यथा तातो न जानाति, तथाऽहं निस्सराम्यथ१९॥ मिषेणानेन दृश्यंते, विनोदाः कति भूतले । विमृश्यैवं वालयित्वा, चेटी सोऽयाचलन्निशि ॥२०॥
॥१०
Jain Education
a liosa
For Private Personel Use Only
PMw.jainelibrary.org