________________
धर्मःशर्म परत्र चात्र हि नृणां धर्मोऽन्धकारे रविः, सर्वापत्प्रशमक्षमः सुमनसां धर्माभिधानो निधिः । धर्मों वन्धुरवान्धवः पृथुपथे धर्मः सुहृन्निश्चलः, संसारे विषमस्थले सुरतरुस्त्येिव धर्मात्परः ॥ १ ॥ केवलज्ञानिवचसा, पुष्पचूलो विशेषतः । चकार धर्मकार्याणि, न्यायाद्राज्यमपालयत् ॥ २ ॥ चिन्तातीतं ददद्दानं, स्तूयमानश्च याचकैः । चन्द्रोदयः पितुः सेवां, कुर्वन् धर्मपरोऽभवत् ॥ ३ ॥ सोऽन्यदा निजसोधस्थः, क्रीडां कर्तुं प्रवर्तितः । निजस्त्रीवृंदसंयुक्तो, दौगुंदिक इवाऽमरः ॥ ४॥ तदा वीक्ष्य कुमारं तं, कामं कामस्वरूपिणम् । तस्यैवापरमातैका, कामबाणैः प्रपीडिता ॥५॥ कामेन विह्वलीभूता, कृत्याकृत्येष्वपण्डिता। लजां मुक्त्वा कुमारे सा, जाता भोगाभिलाषिणी ॥६॥ स्वचेटी चतुरामेकां, साऽऽकार्येदं वचोऽब्रवीत् । याहि रे मम कार्यार्थमत्रानय कुमारकम् ॥ ७ ॥
गत्वा चेटी कुमारन्तं, प्रोचे शृंगारचेष्टया । त्वामाह्वयति कामाक्षा, त्वद्रूपेणातिमोहिता ॥ ८॥ ३४ ज्ञात्वा तस्याभिप्रायं, कुमारोऽपि व्यचिन्तयत् । अहो विरुद्धं यल्लोके, तत्कुर्युश्चपलाः स्त्रियः ॥ ९ ॥
वनिता विषयासक्ता, गुप्तं प्रकटयन्ति च । न लजां नहि दाक्षिण्यं, स्वाजन्यं गणयन्ति न ॥१०॥
Jain Educatio
n
al
For Private Personel Use Only
O
w.jainelibrary.org